________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४.
पराशरमाधवः।
स्टहजातः स्वग्टहे दास्यां जातः । क्रौतो मूल्येन । लन्धः प्रतिग्रहादिना । दायागतो रिक्थग्राहित्वेन प्राप्तः । अनाकालमृतः दुर्भिक्षे दासत्वाय पोषितः । श्राहितः स्वामिना धनग्रहणेनाधीनतां नौतः । मृणमोक्षित ऋणमोचनप्रत्युपकारतया दासत्वमभ्युपगतः । युद्धप्राप्तः समरे विजित्य ग्टहीतः । पणविजितः दासत्वपण के द्युतादौ जितः । तवाहमित्युपगतः तव दासोऽम्मौति स्वयमेवागतः । प्रव्रज्याऽवसितः प्रव्रज्यातश्च्युतः । कृतः कृतकालः, एतावत्कालं त्वं मद्दास इत्युपगतइति। भकदासः सर्वकालं भनार्थ एव दासत्वमभ्युपगतः। बड़वया ग्रहदास्था पाहतः तल्लोभेन तामुदाह्य दासत्वेन प्रविष्टः। यः आत्मानं विक्रौणौते असावात्मविक्रेता । एवं पञ्चदशप्रकाराः। यत्तु मनुनोत्रम्,--
"ध्वजाहतो भनदासो ग्टहजः क्रौतदत्रिमौ ।
पैटको दण्डदामश्च सप्तैते दामयोनयः” इति । तत् तेषां दासत्वप्रतिपादनाथ, न तु परिसङ्ख्यार्थम् । अत्र भिष्याणां कर्मकृतौ विशेषो नारदेनोक्तः,
"श्रा विद्याग्रहणाच्छिय्यः शुश्रूषेत् प्रयतो गुरुम् ।
तदृत्तिगुरुदारेषु गुरुपुत्त्रे तथैवच" इति । विद्या चात्र त्रयो। तदुक्तं वृहस्पतिना,
"विद्या त्रयौ समाख्याता ऋग्यजुःसामलक्षणा ।
तदर्थ गुरुशुश्रूषां प्रकुर्य्याच्च प्रचोदिताम्" इति । अन्तवा मिनामपि कर्मकतौ विशेषम्तेनैवोक्तः,
"विज्ञानमुच्यते शिल्पं हेमरूप्यादिमंस्कृतिः ।
For Private And Personal Use Only