________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् |
नारदः, -
नृत्यादिकञ्च तत्प्राप्तं कुर्य्यात्क गुरोर्गृहे” – इति ।
नारदोऽपि -
“स्वं शिल्पमिच्छन्वाहत्तुं बान्धवानामनुज्ञया । श्राचार्य्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् ” - इति । आचार्य्यस्यापि कर्त्तव्यमाह सएव, -
“श्राचार्यः शिचयेदेनं खग्टहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुत्रवञ्चैनमाचरेत्" - इति । अन्यकर्मकारकमाचार्य्यं प्रत्याह कात्यायनः, -
"यस्तु न ग्राहयेत् शिल्पं कर्माण्यन्यानि कारयेत् । प्राप्नुयात्साह पूर्वं तस्मात् शिष्यो निवर्त्तते " - इति । परिभाषितकालात्प्रागेव विद्याप्राप्तावपि तावत्काखं वसेदित्याच
Acharya Shri Kailassagarsuri Gyanmandir
“शिचितोऽपि कृतं कालमन्तेवासी समापयेत् । तत्र कर्म च यत् कुर्य्यादाचार्य्यस्यैव तत्फलम् ” – इति । याज्ञवल्क्योऽपि -
दुष्टं प्रत्याह नारदः, -
“कृतशिल्पोऽपि निवसेत् कृतकालं गुरोर्गृहे । श्रन्तेवासौ गुरुप्राप्तभोजनस्तत्फलप्रदः” – इति ।
"शिक्षयन्तमदुष्टञ्च यस्त्वाचाय्र्यं परित्यजेत् । बलाद्वासयितव्यः स्यात् बधबन्धं च सोऽर्हति” - इति ।
* तत् शिक्षन्, - इति ग्रन्थान्तरष्टतः पाठः ।
31
For Private And Personal Use Only
२४१