SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४२ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir बधोऽत्र ताड़नादिः । परिभाषितका संपूत कर्त्तव्यमाह नारदः, " ग्टहीतशिल्पः समये कृत्वाऽऽचाय्र्यप्रदचिणम् । शक्तितश्चानुमान्यैनं श्रन्तेवासौ निवर्त्तते " - इति । भृतकानामपि भृतिकृतः कालकृतश्च विशेषो बृहस्पतिना दर्शितः, - “यो भुङ्क्ते परदासौन्तु स ज्ञेयो बड़वाभृतः । कर्म तत्खामिनः कुर्य्यात् यथाऽनेन भृतो नरः ॥ बहुधाऽर्थभृतः प्रोक्तस्तथा भागभृतोऽपरः । होनमध्योत्तमत्व सर्वेषामेव चोदितम् || दिनमासार्द्धषण्मामचिमा माब्दभृतस्तथा । कर्म कुर्य्यात् प्रतिज्ञातं लभते परिभाषितम् ” – इति । अर्थभृतस्य बहुधात्वं समर्थाल्यमहत्वाभ्यां द्रष्टव्यम् । ते चाल्पत्व महत्वे शक्त्यनुसारतो द्रष्टव्ये । तथाच नारदः, - "भृत्यस्तु त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः । शक्तिभक्तानुसाराभ्यां तेषां कर्माश्रया मृतिः” – इति । भागभृतस्य द्वैविध्यमाह बृहस्पतिः, - “दिप्रकारो भागभृतः कृपणो जीवितः स्मृतः । जातसस्यात्तथा चौराल्लभते तु न संशयः " - इति । अधिकर्मकृतस्तु स्वरूपमाह नारदः, - “श्रर्थेष्वधिकृतो यः स्यात् कुटुम्बस्य तथोपरि । वोऽधिकर्मकृतोज्ञेयः स च कौटुम्बिकः स्मृतः” इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy