SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २०५ एवं निरूपितेन्चः शिष्यान्तेवामिभ्यः भूतकाधिकर्थकरेभ्यो' दामानां भेदं दामशब्दव्युत्पत्तिदर्शनमुखेनाह कात्यायनः, "स्वतन्त्रस्थात्मनोदानाद्दासत्वं दारवगुः” इति । अयमर्थः । यथा भर्तुः सम्भोगार्थं स्वगरौरदानादारत्वं, तथा स्वतन्त्रस्यात्मनो दानाद्दासत्वरम्, इति भृगुराचा-मन्यते, इति । तेन चात्यन्तपारार्थमासाद्य शुश्रूषकाः दायाः पारार्थमात्रमामाद्य शअषकाः कर्मकरा इत्युक्तं भवति । दासत्वञ्च बाहाव्यतिरिक्तव्वेव त्रिषु वर्णेषु विज्ञेयम् । “दास्यं विप्रस्य न क्वचित्” इति तेनैवोनत्वात् । तेष्वपि दास्यमानुलोम्येनैवेत्याह मएव, "वर्णनामानुलोम्येन दास्यं न प्रतिलोमतः । राजन्यवैश्यशूद्राणक्यजतां हि खतन्त्रताम्" इति । प्रातिलोम्येन दासत्वप्रतिषेधः स्वधर्मपरित्यागिन्योऽन्यत्र द्रष्टव्यः । तथाच नारदः, "वर्णनां प्रातिलोम्येन दासत्वं न विधीयते। स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता" इति । दारवहामता मतेति वचनात् ब्राह्मणस्य सवर्ण प्रति दासत्वप्रामाण्यमाह कात्यायनः, __ "श्रमवर्ण तु विप्रस्य दासत्वं नैव कारयेत्” इति। यदि ब्राह्मणः खेच्छया दास्यं भजते, तदाऽसौ नाशुभं कर्म कुर्यादित्याह मएव, "श्रृताध्ययनसम्पन्नं तद्नं कर्ष कामतः। • भतकाधिकम्र्मकरेभ्यश्च,-इति भवितुं युबम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy