________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
पराशरमाधवः।
तत्रापि माशुभं किञ्चित् प्रकुवात दिजोत्तमः" इति । ऊन हौनमपि कर्म कामतो वेतनग्रहणमन्तरेण स्वेच्छया परहितार्थम् । चचियवैश्यविषये खामिनः कर्त्तव्यमाह मनुः,
"क्षत्रिययञ्चैव वैश्यञ्च ब्राह्मणोऽवृत्तिकर्षितम् । विश्यादानभंस्थेन स्वानि कर्माणि कारयेत्” इति । यस्त द्विजाति बलाद्दास्यं कर्म कारयति, तस्य दण्डमाह मएव,
"दास्यन्तु कारयेन्मोहाद्राह्मणः संस्कृतान् दिजान् ।
अनिच्छतः प्रभावलाद्राज्ञा दायः शतानि षट्" इति । प्रभावस्थ भावः प्रभावत्वं, तस्मादिति । शूद्रन्तु यथा कथमपि दावं कारयेदित्याह मएव,
“शूद्रन्तु कारयेद्दास्यं क्रौतमक्रीतमेवच ।
दास्थायैव हि सृष्टोऽसौ वयमेव खयम्भुवा”-इति । पञ्चदमप्रकाराणं दामानां मध्ये ग्टहजातकोतलधदायागतानां चतुर्ण दासत्वं खामिप्रसादादेव मुच्यते नान्यथेत्याह नारदः,
"तत्र पूर्वश्चतर्वर्गी दासत्वात् न विमुच्यते। प्रमादात् खामिनोऽन्यत्र दास्यमेषां क्रमागतम्" इति । आत्मविक्रेतुरपि दामत्वं खामिप्रसादादन्यतो मापैतीत्याह नारदः,
"विकोणते खतन्त्रः मन् य श्रात्मानं नराधमः ।
स जघन्यतमस्तेषां मोऽपि दास्यान्न मुच्यते"-दति । प्रव्रज्याऽवसितस्यापि दास्यमोवो नास्तीत्याह भएव,
"राज्ञएव हि दामः स्यात् प्रव्रज्याऽवसितो नरः ।
For Private And Personal Use Only