SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । दानम् । तदाह सएव, - प्रतिश्रुत्येति प्रारम्भस्याप्युपलचणार्थम् । तदाह कात्यायनः, - “कम्भीरम्भं तु यः कृत्वा सव्वं नैव तु कारयेत् । बलात् कारयितव्योऽसावकुर्व्वन् दण्डमर्हति । स न कुर्य्यात् तत्कर्म प्राप्नुयाद्दिगुणं दमम्” - इति । द्विशतं कार्षापणद्विशतमित्यर्थः (१) । यत्तु मनुवचनम्, - Acharya Shri Kailassagarsuri Gyanmandir " मृत्योऽनात न कुर्य्याद् यो दर्पात्कर्भ यथोचितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम्” इति । तदर्धावशेषितविषयम् । किञ्चिन्मात्रावशेषे तु दण्डवर्जवेतना त्यजति तं प्रत्याह नारदः - "यथोक्रमार्त्तः स्वस्थो वा यस्तु कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्म्मण: " - इति । थस्तु कालविशेषावधिकं कर्म प्रतिज्ञाय कालात्पूर्वमेव क २३३ “कालेऽपूर्णे त्यजन् कर्म भृतेर्माशमवाप्नुयात् । स्वामिदोषादकरणे यावन तिमवाप्नुयात् ” - इति । स्वामिदोषात् पारुय्यकरणादिखामिदोषात् । नारदः, - "भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्योयत्तत्र नष्टं स्याद्देवराजकतादृते" - दूति । areकदोषतः मृतक दोषतः । वृद्धमनुः, For Private And Personal Use Only (१) एतद्याख्यानदर्शनात् दिशतं दममिति पाठः प्रतीयते । लेखकप्रमादात्तु सर्व्वचैव द्विगुणं दममिति पाठोदृश्यते । 30
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy