________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
दानम् । तदाह सएव, -
प्रतिश्रुत्येति प्रारम्भस्याप्युपलचणार्थम् । तदाह कात्यायनः, - “कम्भीरम्भं तु यः कृत्वा सव्वं नैव तु कारयेत् । बलात् कारयितव्योऽसावकुर्व्वन् दण्डमर्हति । स न कुर्य्यात् तत्कर्म प्राप्नुयाद्दिगुणं दमम्” - इति । द्विशतं कार्षापणद्विशतमित्यर्थः (१) । यत्तु मनुवचनम्, -
Acharya Shri Kailassagarsuri Gyanmandir
" मृत्योऽनात न कुर्य्याद् यो दर्पात्कर्भ यथोचितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम्” इति । तदर्धावशेषितविषयम् । किञ्चिन्मात्रावशेषे तु दण्डवर्जवेतना
त्यजति तं प्रत्याह नारदः -
"यथोक्रमार्त्तः स्वस्थो वा यस्तु कर्म न कारयेत् ।
न तस्य वेतनं देयमल्पोनस्यापि कर्म्मण: " - इति । थस्तु कालविशेषावधिकं कर्म प्रतिज्ञाय कालात्पूर्वमेव क
२३३
“कालेऽपूर्णे त्यजन् कर्म भृतेर्माशमवाप्नुयात् ।
स्वामिदोषादकरणे यावन तिमवाप्नुयात् ” - इति । स्वामिदोषात् पारुय्यकरणादिखामिदोषात् । नारदः, - "भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्योयत्तत्र नष्टं स्याद्देवराजकतादृते" - दूति ।
areकदोषतः मृतक दोषतः । वृद्धमनुः,
For Private And Personal Use Only
(१) एतद्याख्यानदर्शनात् दिशतं दममिति पाठः प्रतीयते । लेखकप्रमादात्तु सर्व्वचैव द्विगुणं दममिति पाठोदृश्यते ।
30