________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
पराशरमाधवः ।
प्रविलापनम् । श्रयःसंघर्षणमश्मसंघर्षणस्याप्युपलक्षणम् । अतएव मार्कण्डेयपुराणम्,
“पाचाणञ्च मनुष्याणामम्बुना शौचमिष्यते ।
तथाऽऽयमानान्तोयेन त्वमसंघर्षणेन च” इति ॥ तोयेनेत्यल्पोपहतविषयम् ।
गजदन्तादीनां शद्धिमाह,दन्तमस्थि तथा शृङ्गं रौप्यसौवर्णभाजनम् । मणिपाषाण शङ्खाश्चेत्येतान् प्रक्षालयेज्जलैः ॥ २६ ॥ पाषाणे तु पुनर्घर्षः शुद्धिरेवमुदाहृता । इति ।
अस्थिभब्देन गजास्यादिनिर्मितं करण्डकादि, टङ्गशब्देन महिषश्टङ्गादिनिर्मितं करण्डकादि। मणिपात्राणि प्रकालस्फटिकादीनि । पाषाणपात्रस्य तु प्रक्षालनं पाषाणान्तरघर्षणं चेत्युभयं वेदितव्यम् । जलैः प्रक्षालनं निर्लपविषयम् । तदाह मनुः,__ “निलेपं काञ्चनं भाण्डमभिरेव विशुद्ध्यति ।
अजमममयञ्चैव राजतं चानुपस्कृतम्” इति ॥ अजं शङ्खपत्यादि। अनुपस्कृतं निर्लेपम् । यत्तु मनुनैवोत्रम्,
"तेजमानां मणौनाञ्च सर्वस्याम्ममयस्य च।
भस्मनाऽनिर्मदा चैव शुद्धिरुता मणौषिभिः" इति॥ तत् मलेपविषयम्। शुद्यन्तराणि मुनिभिर्दर्शितानि। तत्र मातातपः,
* मणिपात्राणि,-इति मु. ।
For Private And Personal Use Only