SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir १३३ गवाघातादीनां दशकृत्वो भस्मघर्षणेन शुद्धिरित्याहगवाघातानि कांस्यानि वकाकापहतानि च ॥ २३ ॥ शुड्यन्ति दशभिः क्षारैः श्रद्रोच्छिष्टानि यानि च । इति ॥ एतदेव शातातपोऽप्याह - “गवाघातेषु कांस्येषु शूद्रोच्छिष्टेषु वा पुनः । दशभिर्भस्मभिः शद्भिः श्वकाको हतेषु च " - इति ॥ गण्डूषाद्युपहतस्य भूनिक्षेप इत्याह गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ॥ २४ ॥ षण्मासान् भुवि निक्षिप्य उद्धृत्य पुनराहरेत् । इति ॥ श्रयञ्च भूनिक्षेपः कांस्यकारघर्षणस्याप्युपलचणम् । श्रतएवाङ्गिराः, - For Private And Personal Use Only “गण्डूषं पादौ च कृत्वा वै कांस्यभाजने । षण्मासं भुवि निचिप्य पुनराकारमादिशेत्” - इति ॥ यत्तु बौधायनेनोक्रम्। “तैजसानां पाचाणामुच्छिष्टोपहतानां. त्रिःसप्तकृत्वः परिमार्जनं, तथा मूत्रपुरीषलोहित रेतः प्रभृत्युपहतानां पुनः करणम्” इति । तत्र पुनः करणं चिरलेपविषयं द्रष्टव्यम् । श्रयसादीनां कटाहादोनां सोमपाचस्याप्यत्यन्तोपहतस्य शुद्धिमाह - श्रायसे वायसानां च सीसस्याग्नौ विशेोधनम् ॥२५॥ इति ॥ श्रयोमयेषु घर्षणमाधनेषु श्रयमानां घर्षणेन शोधनं, सौसस्य लग्नौ
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy