________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
१३३
गवाघातादीनां दशकृत्वो भस्मघर्षणेन शुद्धिरित्याहगवाघातानि कांस्यानि वकाकापहतानि च ॥ २३ ॥ शुड्यन्ति दशभिः क्षारैः श्रद्रोच्छिष्टानि यानि च । इति ॥
एतदेव शातातपोऽप्याह -
“गवाघातेषु कांस्येषु शूद्रोच्छिष्टेषु वा पुनः । दशभिर्भस्मभिः शद्भिः श्वकाको हतेषु च " - इति ॥ गण्डूषाद्युपहतस्य भूनिक्षेप इत्याह
गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ॥ २४ ॥ षण्मासान् भुवि निक्षिप्य उद्धृत्य पुनराहरेत् । इति ॥
श्रयञ्च भूनिक्षेपः कांस्यकारघर्षणस्याप्युपलचणम् । श्रतएवाङ्गिराः, -
For Private And Personal Use Only
“गण्डूषं पादौ च कृत्वा वै कांस्यभाजने । षण्मासं भुवि निचिप्य पुनराकारमादिशेत्” - इति ॥ यत्तु बौधायनेनोक्रम्। “तैजसानां पाचाणामुच्छिष्टोपहतानां. त्रिःसप्तकृत्वः परिमार्जनं, तथा मूत्रपुरीषलोहित रेतः प्रभृत्युपहतानां पुनः करणम्” इति । तत्र पुनः करणं चिरलेपविषयं द्रष्टव्यम् । श्रयसादीनां कटाहादोनां सोमपाचस्याप्यत्यन्तोपहतस्य शुद्धिमाह - श्रायसे वायसानां च सीसस्याग्नौ विशेोधनम् ॥२५॥ इति ॥ श्रयोमयेषु घर्षणमाधनेषु श्रयमानां घर्षणेन शोधनं, सौसस्य लग्नौ