SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। मनुश्य जात्यादि ममोक्षणीयमित्याह, "जातिजानपदान् धर्मान् श्रेणोधमाश्च शाश्वतान् । समौक्ष्य कुलधमांच स्खे वर्ण प्रतिपादयेत्” इति । उन्मार्गवर्तिनः कुलादीन् स्वमार्ग स्थापयेदित्याह याज्ञवल्क्यः, "कुलानि प्रकृतीश्चैव श्रेणीर्जनपदानपि । स्वधर्माच्चलितान् राजा विनीय स्थापयेत्यथि” इति । कार्य्यदर्शनप्रकारमाह नारदः, "धर्मशास्त्र पुरस्कृत्य प्राड्दिवाकमते स्थितः । समाहितमतिः पश्येत् व्यवहारमनुक्रमात् ॥ भागमः प्रथमः कार्या व्यवहारपदन्ततः । विचारो निर्णयश्चेति दर्शनं स्थाच्चतुर्विधम्" इति । श्रागमोऽर्थिवचनश्रवणं, तदादौ कर्त्तव्यम् । ततस्तद्वचनं णादानाधन्यतममस्मिन् पदे अन्तर्भाव्यम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतोजयावधारणम् । इति व्यवहारदर्शनविधिः । • कार्यो,-इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy