SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० १०॥ प्रायश्चित्तकाण्डम् । २८५ मैवम्। परित्यागनिषेधस्यानुतापितप्रायश्चित्ताधिकारिस्त्रीविषयत्वात् । प्रायश्चित्तानि कारयेदित्यभिधानात् । श्वपाकोपहतानां परित्यागस्य तत्रैवाङ्गोकतत्वात्, "चतस्रएव सन्यायाः पतने सत्यपि स्त्रियः । श्वपाकोपहता या तु भनी पिटपुत्रगा"-इति ॥ वमिष्ठोऽपि, "चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिनौ तु विशेषण जुङ्गितोपगता च या"-इति ॥ जुङ्गितो जुगुपितः श्वपाकादिः। याज्ञवल्क्योऽपि, "व्यभिचारादृतौ शद्धिगर्भ त्यागो विधीयते । गर्भभर्टबधादौ च तथा महति पातके"-इति ॥ यत्तु मनुनो कम्, “विप्रदुष्टां स्त्रियं भर्ता निरन्ध्यादेकवेशानि” इति । न तत् मूलवचनेन ममानविषयम्। भर्दरहितस्त्रीविषयत्वान्मूलवचनस्य । मनुवाक्येतु निरन्ध्यादिति भर्टकर्त्तव्यताऽभिधानात् । तदुपरितनवाक्येन प्रायश्चित्ताभिधानाक्ष ! “यत् पुंसः परदारेषु तच्चैनां कारयेद्वतम् । मा चेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता । इच्छं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्" इति । यदपि याज्ञवल्क्येनोक्रम्, “हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेत्यभिचारिणौम्" इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy