________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८३
पराशरमाधवः।
[१० प.
आरेण जनयेह मते व्यक्त गते पतौ ॥२७॥ तान्त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् । इति ॥
पत्त्यौ मृते वा देशान्तरसञ्चारेणाज्ञाततया* गते वा या स्त्री निरङ्कमा सती जारं खौलत्यापत्यमुत्पादयति। पापं कर्तुं शौलमस्या इति पापकारिणौ न कदाचित् पापादुपरता । अतएव पतितां तादृश्यौं खराष्ट्रादुत्मार्य परराष्ट्र प्रेषयेत् । ननु स्त्रीपरित्यागश्चतविंशतिमते निषिद्धः,
"स्त्रोणं नास्ति परित्यागो ब्रह्महत्यादिभिर्विना । तत्रापि ग्रहमध्ये तु प्रायश्चित्तानि कारयेत् ॥ परित्यक्ता चरेत् पापं बहल्यं वाऽपि किश्चन । लत्पापं शतधा भूत्वा बान्धवाननुगच्छति ॥ थावन्ति नारीरोमाणि तत्प्रसूतिकुलेषु च । तावदर्षसहस्राणि परित्यागौ। म पच्यते ॥ कुम्भीपाके महाघोरे ज्ञातयः पापकारिणः । वसन्ति स्त्रीपरित्यागाद्यावदाभूतसंप्लवम् ॥ पिटमाटपरित्यागौ भार्यात्यागौ सुहास्यजः । अमिपत्रवनं चैव चण्डालानां मतं व्रजेत्" इति ।
* शाततया,-इति शा।
परित्यागात्, इति मु.। सज्जनसत्यना-इति मु. ।
For Private And Personal Use Only