SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८३ पराशरमाधवः। [१० प. आरेण जनयेह मते व्यक्त गते पतौ ॥२७॥ तान्त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् । इति ॥ पत्त्यौ मृते वा देशान्तरसञ्चारेणाज्ञाततया* गते वा या स्त्री निरङ्कमा सती जारं खौलत्यापत्यमुत्पादयति। पापं कर्तुं शौलमस्या इति पापकारिणौ न कदाचित् पापादुपरता । अतएव पतितां तादृश्यौं खराष्ट्रादुत्मार्य परराष्ट्र प्रेषयेत् । ननु स्त्रीपरित्यागश्चतविंशतिमते निषिद्धः, "स्त्रोणं नास्ति परित्यागो ब्रह्महत्यादिभिर्विना । तत्रापि ग्रहमध्ये तु प्रायश्चित्तानि कारयेत् ॥ परित्यक्ता चरेत् पापं बहल्यं वाऽपि किश्चन । लत्पापं शतधा भूत्वा बान्धवाननुगच्छति ॥ थावन्ति नारीरोमाणि तत्प्रसूतिकुलेषु च । तावदर्षसहस्राणि परित्यागौ। म पच्यते ॥ कुम्भीपाके महाघोरे ज्ञातयः पापकारिणः । वसन्ति स्त्रीपरित्यागाद्यावदाभूतसंप्लवम् ॥ पिटमाटपरित्यागौ भार्यात्यागौ सुहास्यजः । अमिपत्रवनं चैव चण्डालानां मतं व्रजेत्" इति । * शाततया,-इति शा। परित्यागात्, इति मु.। सज्जनसत्यना-इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy