________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० ० ।]
प्रायश्चितकाण्डम् |
" पतिलोकं न सा याति ब्राह्मणौ या मुरां पिवेत् । हैव सा नौ ग्टत्री शुकरी चोपजायते" -- इति ॥ वसिष्ठोऽपि । " या ब्राह्मणौ सुरां पिवति न तां देवाः पतिलोकं नयन्ति । इहैव सा भ्रमति क्षीणपुण्य स्योका भवति शुक्तिका वा" - इति ।
पतितार्द्धशरीरेण पुरुषेण यत् कर्त्तव्यं प्रायश्चित्तं तदाहगायत्रों जपमानस्तु कृच्छ्रं सान्तपनं चरेत् । इति । जपमान इति वर्त्तमानप्रयोगाद्यावद्वतसमाप्तिस्तावज्जपः कर्त्तव्यदूत्यवगम्यते ।
erन्तपनस्यानेकधा भिन्नत्वादच विवचितं सान्तपनविशेषं दर्शयति -
गोमूचं गामयं क्षीरं दधि सर्पिः कुशोदकम् ॥ २६ ॥ एकरात्रापवासश्च कृच्छ्रं सान्तपनं स्मृतम् । इति ॥
1
श्रच द्विराचं सप्तरात्रं चेति द्विविधमान्तपनं निर्दिश्यते (९) तच्चोभयं प्रायखित्तकाण्डप्रथमाध्याये याज्ञवल्क्यवचनदयोदाहरणेन विभदौकृतम् ।
२८३
यथाकथञ्चित् परपुरुषेण संयुज्य तत उपरतायाश्रनुतापं गतायाः योषितो यथोचितं प्रायश्चित्तं पूर्वत्राभिहितम् । श्रथानुतापरहिताया दुःखङ्गादनुपरतायास्यागमाह, -
For Private And Personal Use Only
(१) गोमूत्रादिषटकमेकदिने पीत्वा परदिने उपवसेदिति द्विरात्रं सान्तपनम् । गोमूत्रादिकं षट्सु दिनेषु प्रतिदिनमेकैकं पौला सप्तमदिने उपवसेदिति सप्तरात्रं सान्तपनम् ।