________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२४९
विशोधितात् उपल्यापचयाभ्यां गोधिताद्धनात् किश्चिदुद्धाय खांसमोदातव्यः स्यादित्यर्थः । ___ एतच मृतभारभायामपि विभागममये अस्पष्टगर्भायां विभागादूर्ध्वमुत्यवस्थापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीस्यैव विभागः कर्त्तव्यः । श्रथ भातृणां दायविभागो याथानपत्याः स्त्रियस्तासामापुत्रलाभात्" इति वशिष्ठमरणात् । विभक्लेभ्यः पिढन्यामर्थदाने विभकाजस्य पुत्रस्य निषेधाधिकारोनास्ति, दत्तं च तेन म* मत्थाहर्तव्यमित्याह याज्ञवल्क्यः,
"शिवभ्यां यस्य यद्दतं तत्तस्यैव धनं भवेत्” इति। जौद्धिमागे मातरंकल्पनामाह याज्ञवल्क्यः,
"पितरू विभजतां माताऽयं ममं हरेत्" इति ! एतच स्वोधनस्य अपदाने वेदितव्यम् । दत्ते वर्धमेव, “दत्ते लधीशहारिणौ'--इति स्मरणात् । अतएव मत्यन्तरम्,
"जनन्यपधना पुर्विभागे समं हरेत्” इति । अपधना प्रातिखिकस्वोधनशन्या जननौ पुर्विभागे क्रियमाणे पुत्रांशचममं हरेदित्यर्थः । जननौग्रहणं भापत्न्यादेपलक्षणार्थम् । तथाच व्यामः,
"अमुतास्तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः ।
पितामयश्च सर्वास्ता मानतुल्याः प्रकीर्तिताः" इति । चन कैश्चिदुकं, माताऽयंशं ममं हरेदिति जीवनोपयुक्रमेव धनं माता खौकरोतौति । तत्र। अंशसमशब्दयोरानर्थक्यप्रसङ्गात्।
* दत्तं चेत्तन्न,-इति शा।
For Private And Personal Use Only