________________
Shri Mahavir Jain Aradhana Kendra
१०५
www. kobatirth.org
पराशर माधवः ।
अथोच्थेत, बहुधने जीवनोपयुक्त ग्टहाति स्वल्पधने पुत्रसमांशमिति । तदपि न । विधिवैषम्यप्रसङ्गात् (९) । भिन्नमातृकाणां सवर्णानां मयानां विभागप्रकारमाच व्यासः, -
Acharya Shri Kailassagarsuri Gyanmandir
“समानजातिसङ्ख्या ये जातास्त्वेकेन सूनवः ।
विभिन्नमाढकास्तेषां मातृभागः प्रशस्यते (२) " - इति ।
बृहस्पतिरपि -
“यद्येकजाता बहवः समानाजातिमयया । सधनैस्तैर्विभक्तव्यं मातृभागेन धर्मतः " - इति ।
विषमसङ्ख्यानान्तु विभागं सएवाह
"स्वर्णलिङ्गसङ्ख्या ये विभागस्तेषु शस्यते " - इति ।
भिन्नजातौनां पुत्राणं विभागमाह याज्ञवल्क्यः, - “चतुस्त्वियेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ।
चचात्रिकभागा विड्जास्तु कभागिनः” - इति । वर्णशोब्राह्मणात्मजाः, ब्राह्मणादिवर्णस्त्रीषु (१) ब्राह्मणेनोत्पनाब्राह्मणमूर्धावसिकाम्बष्ठ निषादा: (४) यथाक्रमम् प्रत्येकं चतुस्त्रिक
बाये, - इति शा० ।
For Private And Personal Use Only
-
(१) वाक्यभेदप्रसङ्गादित्यर्थः ।
(२) एकस्यां स्त्रियां यावन्तः पुत्रा जाताः चपरस्यामपि तावन्त एव 'चेन्नाताः तदा मातुरेवायं विप्रागइति कृत्वा तैर्व्विभक्तव्यमित्याशयः ।
(३) तथाच वर्णशइत्यच वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यन्ते । तस्माचाधिकरमकारके वीमायां शस् प्रत्ययः ।
(1) ब्राह्मयेन ब्राह्मण्यामुत्पन्नो ब्राह्मणः क्षत्रियायां मूर्द्धावसिक्तः, वैष्यायामम्बलः, शूद्रायां विषादः । अनयैव रीत्या उत्तरग्रयोयाख्येयः ।
I