SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । Acharya Shri Kailassagarsuri Gyanmandir १०३ भागा भवेयुः । चचियादिवर्णस्त्रीषु चचियेणोत्पन्नाः चत्रियमाहिस्योग्रास्त्रियेकभागाः, वैश्येन वैश्यायामुत्पन्नौ वैश्यकरणौ कभागिनौ । मनुरपि, - "ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ सर्व वाक्यजातन्तु दशधा प्रविभज्य तु । धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ चतुरंशान् हरेद्विप्रः चौनंशान् चत्रियासुतः । वैापुत्रो हरेद्यंशं एकं शूद्रासुतो हरेत्” - इति । एतत् प्रतिग्रहप्राप्तभूम्यतिरिक्रविषयम् । श्रतएव बृहस्पतिः, - "न प्रतिग्रहभूर्दया चचियादिसूताय वै । येषां पिता दद्यान्मृते विप्रासुतो हरेत्” - इति । प्रतिग्रहविशेषणसामर्थ्यात् कयादिलन्धा भूः चचियादिसुतानामपि भवत्येव । शूद्रापुचस्य विशेषप्रतिषेधाञ्च (१) । “शूयां दिजातिभिर्जातो न भूमेर्भागमर्हति ” - इति । यन्तु मनुवचनम्, - "ब्राह्मणचचियविशां शूद्रापुचो म ऋक्थभाक् । देवास्य पिता दद्यात्तदेवास्य धनं भवेत् ” - इति । तत्प्रीतिदत्तधनसद्भावविषयं इत्यविरुद्धम् । श्रानुलोम्येन जात For Private And Personal Use Only (१) यदि हि क्रयादिलब्धा भूमिः क्षत्रियादिपुत्राणामपि न भवेत्, तदा श्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । शूद्रापुत्रस्य विशेषनिषेधसामर्थ्याच क्षत्रियादिपुचाणां तत्राधिकारोऽस्तीति भावः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy