________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१०३
भागा भवेयुः । चचियादिवर्णस्त्रीषु चचियेणोत्पन्नाः चत्रियमाहिस्योग्रास्त्रियेकभागाः, वैश्येन वैश्यायामुत्पन्नौ वैश्यकरणौ कभागिनौ । मनुरपि, -
"ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः ।
तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ सर्व वाक्यजातन्तु दशधा प्रविभज्य तु । धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ चतुरंशान् हरेद्विप्रः चौनंशान् चत्रियासुतः । वैापुत्रो हरेद्यंशं एकं शूद्रासुतो हरेत्” - इति । एतत् प्रतिग्रहप्राप्तभूम्यतिरिक्रविषयम् । श्रतएव बृहस्पतिः, - "न प्रतिग्रहभूर्दया चचियादिसूताय वै ।
येषां पिता दद्यान्मृते विप्रासुतो हरेत्” - इति । प्रतिग्रहविशेषणसामर्थ्यात् कयादिलन्धा भूः चचियादिसुतानामपि भवत्येव । शूद्रापुचस्य विशेषप्रतिषेधाञ्च (१) ।
“शूयां दिजातिभिर्जातो न भूमेर्भागमर्हति ” - इति । यन्तु मनुवचनम्, -
"ब्राह्मणचचियविशां शूद्रापुचो म ऋक्थभाक् । देवास्य पिता दद्यात्तदेवास्य धनं भवेत् ” - इति । तत्प्रीतिदत्तधनसद्भावविषयं इत्यविरुद्धम् । श्रानुलोम्येन जात
For Private And Personal Use Only
(१) यदि हि क्रयादिलब्धा भूमिः क्षत्रियादिपुत्राणामपि न भवेत्, तदा श्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । शूद्रापुत्रस्य विशेषनिषेधसामर्थ्याच क्षत्रियादिपुचाणां तत्राधिकारोऽस्तीति भावः ।