________________
Shri Mahavir Jain Aradhana Kendra
३४४
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
स्यैकपुचस्य क्थग्रहणप्रकारमाह देवल:, -
“श्रानुलोम्येन पुत्रस्तु पितुः सर्वस्वभाग्भवेत्” इति । एतच्च निषादव्यतिरिऋविषयम् । अतएवोक्कं तेनैव, - "निषाद एकपुत्रस्तु विप्रस्तस्य तृतीयभाक् ।
at aftes: कुल्यो वा स्वधादाता तु संहरेत्” इति । यत्तु मनुवचनम्,—
C
“यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः " - दूति । तदशुश्रूषुशृद्रापुत्रविषयम् । चत्रियेण वैश्येन वा शूद्रायामुत्पन्नः एकः पुत्रः श्रर्द्धमेव हरेत्, न निषादवत् दतीयमंशम् । तथा बृहद्विष्णुः । “द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्द्धहराऽपुचस्य ऋक्यस्य या गतिः या भागार्धस्य " - - इति । प्रत्यासन्नमपिण्डस्यान्यदधें भवतौत्यर्थः । अजीव विभागे केषुचित् भ्रातृष्वसंस्कृतेषु भगिनीषु वा ऽ संस्कृतासु तत्संस्कार: पूर्व संस्कृतैर्भ्रातृभिः कर्त्तव्य इत्याह व्यासः, - “असंस्कृतास्तु ये तच पैढकादेव ते धनात् ।
संस्काr भ्रातृभिः येहैः कन्यकाश्च यथाविधि ” - इति । भगिनोसंस्कारे तु विशेषमाह याज्ञवल्क्यः,
is
“असंस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्वसंस्कृतेः । भगिन्यथ निजादंशाद्दत्वा त्वंनं तुरीयकम्” इति । पितुरूर्ध्वं विभजविभिरसंस्कृता भ्रातरः समुद्रायद्रव्येष संस्कर्तव्याः । भगिन्या संस्कृताः निजादंशाद्यन्जातीया कन्यका तजातीयपुत्रभागात् तुरीयं चतुर्थं भागं दत्वा संस्कर्तव्याः ।
For Private And Personal Use Only