________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
३४५
अनेन पितुरूचे दुहितरोऽप्यंशभागिन्य इति गम्यते। अतएव मनुः,
"तेभ्योऽभ्यस्तु कन्याभ्यः स्खं दद्युतरः पृथक् ।
खात् खादंशाच्चतुर्भागं पतिताः स्युरदित्सवः” इति । ब्राह्मणादयो भ्रातरः ब्राह्मण्या दिभ्यो भगिनीभ्यो द्विजातिविहितेभ्योऽभ्यः १) स्वात् खादंगादात्मौयाद्भागाच्चतुर्थभागं दद्युः ।
एतदुक्तं भवति । यदि कस्यचिडाह्मण्येव पनी पुत्रश्चकः कन्या चैका, तत्र पित्र्यं द्रव्यं देधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयांशं कन्याये दत्वा शेषं पुत्रो ग्टहीयात् । अथ द्वौ पुत्रौ कन्या चेका, तदा पिनधनं बेधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तरौयांशं कन्यायै दत्वा शेषं दो पुत्रौ विभज्य ग्टहीतः। अथ एकः पुत्रः दे कन्ये, तदा पित्र्यं धनं विधा विभज्य नवेक भागं चतुर्धा विभज्य द्वौ भागौ दाभ्यां कन्याभ्यां दत्वाऽवशिष्टं सवें पुत्री ग्रला ति। एवं समानजातीयेषु समविषमेषु भ्रादधु भगिनौषु व समविषमासु योजनीयम् ।
यदा तु ब्राह्मणीपुत्र एकः क्षत्रिया कन्या ऐका, तत्र पित्र्यं ट्रव्यं सप्तधा विभज्य बियपुत्रभामान् नौन् चतुर्धा विभज्य तुरीयांशं क्षत्रियकन्याय दत्वा शेषं ब्राह्मणौपुत्रो रट हाति। यदा तु दौ ब्राह्मणौपुत्रौ क्षत्रिया कन्यैका, तत्र पिठ्यं धनमेकादशधा विभज्य बौन भागान् चतुर्धा विभज्य चतुर्थमंशं क्षत्रियकन्याय दत्वा प्रोषं सर्व ब्राह्मण पुत्रौ विभज्य ग्रयाताम् ।
(१) तेभ्यो शेष इति तब्देन ब्राह्मगादीनां पुत्र गा| स्तवनाति. विहिता अंशाः पराश्यन्ते : सदिदमुक्त, विजातिविहितेभ्योऽशेभ्यति ।
For Private And Personal Use Only