SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [ प.। वचनं तस्य न ग्राह्यं शुनोच्छिष्टं हविर्यथा । एट्रोज्ञानावलेपात्तु ब्राह्मणन् भाषते यदि । म याति नरकं घोरं यावदाहतसंशवम् । कृष्णमपं द्विजं दुष्टं शुद्रश्च प्रतिपादकम् । गर्द्धभं जारजातञ्च* दूरतः परिवर्जयेत्” इति । ननु दुःमौलानां परिषत्त्वाभ्युपगमे तनिर्दिष्टप्रायश्चित्तस्थान्यथाभावः शक्यते । इत्यताह,धर्मशास्त्ररथारूढ़ा वेदखड्गधराविजाः। कीड़ार्थमपि यब्रूयुः स धर्मः परमः स्मृतः॥२६॥इति॥ यथा, युद्धार्थ रथमारुह्य खङ्गं कृत्वा समागतस्य योद्धुं मुहर्त्तमात्र विलम्बितेऽपि युद्धे खगचालनादिरूपा युद्धोचितलौला प्रवर्त्तते, तदत्, प्रस्तुताद्देदादिरूपाट्रथाद्धर्मशास्त्रवेदी यो निपुणोब्राह्मणः स इन्द्रियपरतन्त्रोऽपि चिरं शास्त्रवासनावामितत्वात् क्रौड़न्नपि यथा भास्वमेव ब्रूते, किमु वक्तव्यं बुद्धिपूर्व परिषद्युपविश्य, "अब्रुवन्चिब्रुवन् वाऽपि नरो भवति किल्विषो” । इत्यादिशास्वञ्चावगत्यान्यथा न ब्रूते, इति । इत्यं योग्यायोग्यपरिषदौ विविध तत्र योग्यायाः परिषदोऽपक्षितं विशेषणजातं दर्शयति, * गर्मञ्च जारजातन्तु,-इति मु• । + धम्म निश्चित्य प्रायश्चित्तस्यान्यथाभावः शक्य ते,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy