SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । १७५ गायचीरहितो विप्रः शूद्रादप्यशुचिर्भवेत् । गायत्रीब्रह्मतत्त्वज्ञाः संपूज्यन्ते जनैईिजाः॥२४॥इति॥ गायत्रौ च ब्रह्म च गायत्रीब्रह्मणौ, तयोस्तत्त्वं गायत्रीब्रह्मतत्त्वम् । तत्र गायत्र्यास्तत्त्वमङ्गन्यापकलावर्णयतिविशेषध्यानादि । ब्रह्मणस्तत्त्वं वेदोकनिःशेषानुष्ठानादि। तदुभयं यथावदवगत्यानुतिष्ठन्तस्तत्त्वज्ञादह विवचिताः । यदा, ब्रह्म परमात्मा, तस्य तत्त्वं वेदान्तप्रतिपाद्यं वरूपं, तद्गायच्यां भर्गशब्दवाच्यत्वेनावगत्योपासते ये, ते गायत्रीब्रह्मतत्त्वज्ञाः । . ___ नमु यस्मिन् ग्रामे जितेन्द्रियः शास्त्रोक्तखधर्मवत्तौ शूद्रोविद्यते, नत्र पञ्चेन्द्रियरताःगोलाद्वरन्नन्यैव शूद्रस्य परिषत्त्वमित्यत आह.-- दुःशीलोऽपि दिजः पूज्यो न तु शूद्रोजितेन्द्रियः। कापरित्यज्य गां दुष्टांदुहेत् शौलवतों खरौम्॥२५॥इति॥ कः परित्यज्य, इत्यादि दृष्टान्तः । जातिगौलयोर्मध्ये जात्यकर्षएत प्राधान्येनोपादेयः । गोलं तु यथासम्भवम् । अतएव चतुर्विमतिमते शूद्रोपदेशस्थानुपादेयत्वं प्रपञ्चयति, "श्वचर्मणि यथा क्षौरभपेयं ब्राह्मणादिभिः । तहत् शुद्रमुखादाक्यं न श्रोतव्यं कथञ्चन ॥ पण्डितस्यापि शूट्रस्य शास्त्रज्ञान रतस्य च । * वर्णविशेषध्यानादि, ति मु. । + क्षौरवती,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy