SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २९ यदा कन्यां बलात्कारेण नखक्षता दिना दूषयति, तदा तस्य करच्छेदः । यदा पुनस्तामेव अङ्गुलीप्रक्षेपेण योनिक्षतं कुर्वन् दूषयति, तदा विशेषमाह मनुः, "अभिषह्य तु यः कन्यां कुर्याद्दर्पण मानवः । तस्याश क] अङ्गुल्यौ दण्डचाहति षट्शतम् ॥ सकामां दूषयंस्तुल्यो नाङ्गलौच्छेदमर्हति । द्विशतं तु दम दाप्यः प्रसङ्गविनिवृत्तये ॥ कन्यैव कन्यां या कुर्यात्तस्याः स्थाविशतोदमः । शुल्कं च द्विगुणं दद्यात् शिफाश्चैवाप्नुयाद्दश । या तु कन्यां प्रकुर्यात् स्त्रौ मा सद्यो मौण्ड्यमर्हति ॥ अङ्गुल्योरेव च छेदं खरेणोदहनं तथा” इति । यदा पुनरुत्कृष्टजातीयां कन्यां सानुरागामकामां* गच्छति, तदा तस्य क्षत्रियादेवधः । यदा सवर्ण सकामां अभिगच्छति, तदा गोमिथनं शुल्क तत्पित्रे दद्यात् । अनिच्छति पितरि दण्डरूपेण राज्ञे दद्यात् । सवर्णामकामां तु गच्छतो बधएव । तदाह मनुः, "उत्तमां सेवमानस्तु जघन्यो बधमर्हति ।। शुल्क दद्यात्सेवमानः ममामिच्छेत्पिता यदि ॥ योऽकामां दूषयेत्कन्यां स सद्यो बधमर्हति । सकामां दूषयंस्तुल्यो न बधं प्राप्नुयानरः” इति । चण्डाल्या दिगमने दण्डमाह मएवा,* सानुसगामकामां वा,-इति पाठो भवितुं युक्तः। | सम्वादपुिस्तके वित्थमेव पाठः । परन्तु अन्त्याभिगमने,-इत्या. दिवचनदयं याज्ञवल्क्यसंहितायां पश्यते । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy