SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । १९८ अतिवृद्धामतिकशामतिबालाश्च रोगिणौम्() ॥ हत्वा पूर्व विधानेन चरेद्धं व्रतं द्विजः । ब्राह्मणान् भोजयेत् शत्या दद्याद्धेम तिलांश्च गाः ॥ हेमगोतिलदानेन * नरः पापात् प्रमुच्यते” इति । गावः साध्यास्त्रिलोक्यामिति निगमगिरस्तादृशौनां बधे यत् प्रायश्चित्तं प्रणीतं किमपि गणयतस्तच्च मामान्यगौतम्।। भारद्दाजान्ववायः प्रथितसमुदयः खोदितैरेव सूतैरध्यायस्थाष्टमस्य व्यतनुत विवृतिं शाश्वतौं माधवार्य: ।। इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां अष्टमोऽध्यायः ॥०॥ * हेमानतिलदानेन,-इति मु.। + सामान्य मेति, इति स० प्रा० पा० । (१) अतिवद्धा वृद्धत्वेन टणच्छेदनासमर्था । यतिकृशा कृणत्वेन वाहन दोहनायोग्या ॥ वाला वर्षपर्यन्ता, तदतिक्रान्ता अतिवाला हितो. यवर्षीया । तदुक्तम्। “वर्षमात्रा तु वाला स्यादतिवाला दिवार्षिको" -इति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy