SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घरापारमाधवः । ११ अ] कुर्य्यात्; तदा तादृशस्य पुंसः सर्ववर्णसम्बन्धिनः, एतेन-समनन्तरं निर्दिश्यमानेन क्रमेण, प्रायश्चित्तं भवेत् । स च क्रमः त्रिरात्रोपवासादिः। यहादिबतचरणानन्तरं पञ्चगव्यं पिवेत् । तदाह विष्णुः । “मृतपञ्चनखात्कूपादत्यन्तोपहतमुदकं पौत्वा ब्राह्मणत्यहमुपवसेद् यहं राजन्य एकाहं वैश्यः शूट्रोनक सर्वे चान्ते पञ्चगव्यं पिवेयुः” इति। यदा तु तत्रैव अवमुच्छूनतयोगिनं भवति, तदा हारीतोविशेषमाह, "क्लिने भिन्ने गवे तोयं तत्रस्थं यदि तत्विवेत् । शुद्ध्यै चान्द्रायणं कुर्यात् तप्तच्छ्रमथापि वा । यदि कश्चित् तत्र* स्नायात् प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्नायौ अहोरात्रेण शुद्ध्यति" इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस्तु षडात्रं, “किन्न भिन्नं शवं चैव कूपस्थं यदि दृश्यते। पयः पिवेत् त्रिरात्रेण मानुषे द्विगुणं स्मृतम्इति देवस्लस्मरणात् । मद्यभाण्डस्थितोदकपाने यम आह, "सुराभाण्डस्थिता आपो यदि कश्चित् पिवेत् दिजः । कुशमूलविपक्केन अहं चौरेण एहति ॥ बादशाहं च पयसा पिवेद्राबी सुवर्चलाम् । गायत्र्यास्तु महनी वा जपं कुब्वौत मानसम्” इति । एतन्मतिपूर्वकाभ्यासविषयम्। अकामतोऽभ्यासे तु मनुराह, * ततः, इति मु.। । गायत्ययसहसं,--इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy