________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चितकायाम्।
३१६
"अपः सुराभाजनम्या मद्यभाण्डस्थिताः तथा ।
पञ्चरात्रं पिवेत् पौला भङ्खपुयोग्यतं पयः" इति । यत्त विष्णक्रम् । “अपः सुराभाजनम्याः पौत्वा सप्तराचं शवपुष्यौटतं पय: पिवेत्" इति। तत् कामतः महत्पाने द्रष्टव्यम् । यत्तु मातातपेनो कम् । “सुराभाण्डोदकपाने छर्दन वृतप्राशनमहोराबोपवा"-दति। तत् शुष्कसुराभाण्डम्योदकपानविषयम् । तत्रैव पर्षितोदकपाने तेनैवोक्रम्,
"मरापानस्य यों भाण्डे प्रापः पर्युषिताः पिबेत् ।
गद्धपुण्यादिपक्वन्तु चौरं मत पिवेत् अहम्" इति !! सरापम्य मुखगमाघ्राणे तु मनुराह,--
"ब्राह्मणम्त सुरापम्य मुखमाघ्राय मोमपाः ।
प्राणानाम् त्रिरायम्य तं प्राश्य विशयनि"--इति । स्त्याधुच्छिष्टपाने हारोत पाह,--
"स्वियोच्चिष्टस्थिता आपो यदि कश्चित् पिवेद्दिजः। शङ्खपुष्पो विपकन अहं चौरेणा श्यति । श ट्रोच्छिस्थिता श्रापो यदि कश्चित् पिवे विजः ।
कुशा मलविपद्धेन अहं दौरेण पावयेत्"-दति ॥ यमः,"गानोच्छिष्टम्बिता पापो यदि कश्चिन् पिवेलिजः ।
अपुष्यो विपद्धेन व्यहं औरण शुध्यति" इति । ब्राह्मणोध्ये३ कपानिदभोज्यानत्वमभिप्रेत्य तदनभोजने प्राय
For Private And Personal Use Only