________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
यत्र वाऽप्युपधिं पश्येत् तत् सवें विनिवर्तयेत्”-दति । योगउपधिः । अदेयदानतत्प्रतिग्रहयोर्दण्डो नारदेनोकः,
"ग्टलात्यदत्तं योलोभाद्यश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यम्तथाऽदत्तप्रतीच्छकः” इति ।
इति दत्तापदानिकम् ।
अथ वेतनस्यानपाकर्माख्यं विवादपदमुच्यते। तस्य खरूपमाह नारदः,
"भृत्यानां वेतनस्योको दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम्” इति । वेतनं कर्ममूल्यम् । तस्यानपाकर्म मृत्यायासमर्पणं, ममर्पितस्य परावर्जनं वा । तत्र समर्पणे विशेषमाह नारदः,
"भृत्याय वेतनं दद्यात् कर्मखामौ यथाक्रमम् ।
श्रादौ मध्येऽवसाने च कर्मणो यद्विनिश्चितम्” इति । एतावदेव तत्कर्मकरणद्दास्यामौति भाषाया अभावे विशेषमाह मएव,
"भृतावनिश्चितायान्तु दशभागमवाप्नुयुः ।
लाभगोवौर्यशस्थानां वणिग्गोपसषोबलाः” इति । गोवौर्य पाल्यमानगवादिप्रभवं पयःप्रभृति। यदि कर्मस्वामी भृत्याय दशमं भागं न प्रयच्छति, तदाऽसौ राज्ञा दाण्य इत्याह याज्ञवल्क्यः,
* दापको,-इति का।
For Private And Personal Use Only