________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२२६
“कामक्रोधाखतन्नादा कौवोन्मत्तममोहितैः । व्यत्यामपरिहामाच यहत्तं तत्पुनहरेत् ॥ या तु कार्यस्य मियर्थमुत्कोचा स्थाप्रतिश्रुता। तस्मिन्नपि प्रसिद्धेऽर्थे न देया स्थात् कथञ्चन । अथ प्रागेव दत्ता स्थात् प्रतिदायः स तां बलात् ।
दण्डकादशगुणमाहुर्गा¥यमानवाः” इति । उत्कोचखरूपमाह मएव,
"नेहसाहमिकोवृत्तपारदारिकसम्भवात् । दर्शनादृत्तनष्टस्य तथाऽसत्यप्रवर्तनात् ॥ प्राप्तमेतैस्तु यत्किञ्चिदुत्कोचाख्यं तदुच्यते ।
न दाता तत्र दण्ड्यः स्यान्मध्यस्वचैव दोषभाक्” इति । मध्यस्थ उक्तानुवादकः । चकारात् ग्राहकः समुच्चीयते। तावुभौ होषभाजौ दण्डनीयावित्यर्थः । पार्नदत्तेत्यादिकं तु धर्मकार्ययतिरिक्रविषयम् । तथाच मएव,
"वस्थेनान वा दत्तं श्रावितं धर्मकारणात् ।
अदत्वा तु मृते दाप्यस्तत्मुतो नाच संशयः" इति। मनुरपि मोपाधिकदानादेनिवर्त्तनीयतामाह,
“योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
* इत्यमेव पाठः सर्वत्र । तस्मिनर्थेऽप्रसिद्धे तु,-इति ग्रन्थान्तरीयः
पाठस्तु समीचीनः । + शंसनात्, इति ग्रन्थान्तर धतः पाठः । + उक्तायादका, इति का।
For Private And Personal Use Only