SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir " दाप्यस्तु दशमं भागं वाणिज्यपशुशास्यतः । निश्चित्य मृतं यस्तु कारयेत्स महोचिता" - इति । यत्तु बृहस्पतिनोक्तम्, - For Private And Personal Use Only २३१ “त्रिभागं पञ्चभागं वा गृहीयात्मीरवाहक : " - दूति । तदायामसाध्याकृष्ट क्षेत्रकर्तृविषयम् । तत्रापि विभागपञ्चभागी व्यवस्था विकल्पितौ वेदितव्यौ । तथाच सएव - "भक्काच्छादभृतः सौराद्भागं गृहीत पञ्चकम् । जात शस्ये विभागन्तु प्रगृहीयात्तथाऽमृतः” - इति । अशनाच्छादानाभ्यां भृतः कृषीबलः क्षेत्रजातशस्यात्पञ्चमं भागं गृहीयात् । ताभ्यामभृतस्तृतीयं भागमित्यर्थः । एतावद्दास्यामीति परिभाषायां सत्यामपि क्वचित्ततोन्यूनं स्वामिबुद्धिपरिकल्पितं वेतनं देयं, क्वचित्ततोऽप्यधिकं देयम् । तदाह याज्ञवल्क्यः, - “देशं कालञ्च योऽतीयालाभं कुर्य्याच्च योऽन्यथा । तदा तु स्वामिनः छन्दोऽधिकं देयं ततोऽधिके"- इति । यः स्वाम्याज्ञामन्तरेण वाणिज्यादिलाभसाधन देशकालातिक्रमं करोति, लाभं च बहुतरव्ययकरणादल्पं करोति, तस्मै स्वामी स्वेच्छानुसारेण किञ्चिद्दद्यात् । यस्तु स्वातन्त्र्येण बहुलाभं करोति, तस्मै परिभाषितमूल्यादधिकं देयमित्यर्थः । अनेकत्थकर्टककर्मणि वेतनार्पणप्रकार माह सएव - “यो यावत् क्रियते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यमाध्यं चेत् माध्ये कुर्य्यात् यथाश्रुतम्" इति । यदा पुनरेकं कर्म नियतवेतनमुभाभ्यां बहुभिर्वा क्रियमाण
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy