________________
Shri Mahavir Jain Aradhana Kendra
३३६
[११ ८० ।
तत् सर्व्वं शूद्रग्टहादानीय ब्राह्मणग्टहे यदि पक्कं भवति, तदा तदनं भोज्यम् । यस्त्वामपक्कयोः साधारणो निषेधः पूर्व्वमुदाहृतः, मोऽयममच्छूद्रविषयः । अतएव, मद्यमांसरताः,—इत्युक्तम् ।
पूर्व्वमज्ञानादापदोऽपि वेत्यचापन्नस्य विप्रस्य शूद्रानभोजने ब्रह्मकूर्चव्रतमभिहितम् । तदविद्वद्विषयम् । इदानीं विद्वांसं प्रत्याह, -
www. kobatirth.org
*
पराशर माधवः ।
आपत्कालेषु विप्रेण भुक्तं शूद्र हे यदि । मनस्तापेन शुद्ध्येत द्रुपदां वा जपेच्छतम् ॥२०॥ इति ।
मनुरपि -
द्विविधा हि विद्या
वेदपाठमात्रावखायिनौ, तदर्थज्ञानानु
ष्ठानपर्यन्ता च । तयोर्मध्येऽनुष्ठाता श्राहिताग्निर्मनस्तापेन शयति । केवलवेदपाठकस्तु द्रुपदादिव मुमुचान इत्येताम्मृचं गायचौच्छन्दसं शतकत्वो जपेत् । मनस्तापस्य शुद्धिहेतुत्वं याज्ञवल्क्योऽप्याह - “पश्चात्तापोनिराहारः सर्व्वेऽमी शुद्धिहेतवः” – इति ।
Acharya Shri Kailassagarsuri Gyanmandir
" ख्यापनेनानुतापेन तपसाऽध्ययनेन च ।
पापकृन्मुच्यते पापात् तथा दानेन चापदि " -- इति । बौधायनोऽपि –
सव्र्व्वं तत्, — इति मु० ।
"परित्यागस्तपोदानमनुतापोऽनुकीर्त्तिनम् ।
विद्याभ्याम्रो ह्युपस्पर्शः सप्ताङ्गं* पापनाशनम् ” -- इति । द्रुपदायाः पापविनाशकत्वं याज्ञवल्क्येनोक्तम्,
For Private And Personal Use Only