SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३६ [११ ८० । तत् सर्व्वं शूद्रग्टहादानीय ब्राह्मणग्टहे यदि पक्कं भवति, तदा तदनं भोज्यम् । यस्त्वामपक्कयोः साधारणो निषेधः पूर्व्वमुदाहृतः, मोऽयममच्छूद्रविषयः । अतएव, मद्यमांसरताः,—इत्युक्तम् । पूर्व्वमज्ञानादापदोऽपि वेत्यचापन्नस्य विप्रस्य शूद्रानभोजने ब्रह्मकूर्चव्रतमभिहितम् । तदविद्वद्विषयम् । इदानीं विद्वांसं प्रत्याह, - www. kobatirth.org * पराशर माधवः । आपत्कालेषु विप्रेण भुक्तं शूद्र हे यदि । मनस्तापेन शुद्ध्येत द्रुपदां वा जपेच्छतम् ॥२०॥ इति । मनुरपि - द्विविधा हि विद्या वेदपाठमात्रावखायिनौ, तदर्थज्ञानानु ष्ठानपर्यन्ता च । तयोर्मध्येऽनुष्ठाता श्राहिताग्निर्मनस्तापेन शयति । केवलवेदपाठकस्तु द्रुपदादिव मुमुचान इत्येताम्मृचं गायचौच्छन्दसं शतकत्वो जपेत् । मनस्तापस्य शुद्धिहेतुत्वं याज्ञवल्क्योऽप्याह - “पश्चात्तापोनिराहारः सर्व्वेऽमी शुद्धिहेतवः” – इति । Acharya Shri Kailassagarsuri Gyanmandir " ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात् तथा दानेन चापदि " -- इति । बौधायनोऽपि – सव्र्व्वं तत्, — इति मु० । "परित्यागस्तपोदानमनुतापोऽनुकीर्त्तिनम् । विद्याभ्याम्रो ह्युपस्पर्शः सप्ताङ्गं* पापनाशनम् ” -- इति । द्रुपदायाः पापविनाशकत्वं याज्ञवल्क्येनोक्तम्, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy