________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
"उपपातकिनस्त्वे ते कुर्युश्चान्द्रायणं मराः ।
पराकमथवा कुर्युर्यजेयुगोसवेन च"-इति । ततेषामावृत्तानां सजाते गोसवो द्रष्टव्यः । एकैकस्था प्रति पराकः, मकं प्रति चान्द्रायणम् । याज्ञवल्क्योऽपि साधारणं प्रायश्चित्तमाह,
"उपपातकद्धिः स्यादेवं चान्द्रायणेन वा।
पयसा वाऽपि मासेन पराकेणाथवा पुनः" इति ॥ — एवमित्यनेन पदेन प्रकृतं गोबधवतमतिदिश्यते। अतिदेशस्थोपदेशाम्न्यूनविषयत्वाद् गोव्रताङ्गानि गोचर्मादौनि कानिधिविषयान्तरेषु निवर्तन्ते । एतच अतचतुष्टयमकामकारे भावपेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु,--
“एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः ।
अवकोणे तु शुद्ध्यर्थं चरेच्चान्द्रायणं व्रतम्" इति मनुनो त्रैमासिकं द्रष्टव्यम् । एतच्च माधारण प्रायश्चित्तं प्रतिपदोकप्रायश्चित्ताभाषे तदनुपलम्भे वा द्रष्टव्यम् ।
प्रतिपादोकानि प्रायश्चित्तानि यथासम्भवमुदाहरामः । तत्र गुरोरलोकनिबन्धस्योपपातकस्य प्रायश्चित्तं विष्णुराह । “समुत्कर्षऽनृते गुरोरलौकनिर्बन्धे तदाचारणे च मासं पयसा वर्तत”-इति । अनित्यागे मएवाह । “वेदान्युत्मादितस्त्रिषवणवाय्यधःगायौ संवत्सरं महढेक्षेण वर्त्तत" इति। वसिष्ठोऽपि। “योऽमौनपवियेत्, म कृच्छ्र द्वादशरात्रञ्चरित्वा पुनराधेयं कारयेत्” इति। मनुरपि,
“अग्निहोत्यपविध्यानौन् ब्राह्मण: कामकारतः ।
For Private And Personal Use Only