SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । २२५ "जलौघे पञ्चले मना यदि विद्युद्धताऽपि वा । श्वधे वा पतिताऽकस्मात् श्वापदेनापि भचिता ॥ प्राजापत्यं चरेत् छ; गोखामी व्रतमुत्तमम् । गौतवाताहता वा स्थादुइन्धनमृताऽपि वा। शून्यागारे उपेक्षायां प्राजापत्यं विनिर्दिशेत्' इति । रदन्तु कार्यान्तरविरहे मत्युपेक्षायां वेदितव्यम् । कार्यान्तरव्यपतयोपेक्षायां वर्द्धम् । "पञ्चलौधम्मगव्याघ्रश्वापदादिनिपातने(१) । श्वभप्रपातसधैर्टते कच्छार्द्धमाचरेत् ।। अपालनात्तु वळू स्यात् शून्यागारउपनवे"-इति विष्णुस्मरणत् । विद्युद्दाहादेरिवा ग्रामघातादेरपि न प्रत्यवायहेतुत्वमित्याह,ग्रामघाते शरौघेण वेश्मभङ्गाविपातने। अतिष्टिहतानाञ्च प्रायश्चित्तं न विद्यते ॥४३॥ इति । शत्रुसैन्येन ग्रामे इन्यमाने मनि तदन्तर्वर्तिनी गावः शरोघेण निपात्यन्ते; तथा, स्तम्भवंशादिशैथिल्येन सहे भने मति तदन्तर्वर्तिनां * मेघविद्युद्धताऽपि वा,-इति मु.। + विद्युदादेरिक, इति भु। (१) पल्वलमल्पसरः। पोधोमहान् जलाशयः। जलौघे पल्वले ममा, -इत्येकवाक्यत्वात् । 29 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy