SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ पराशरमाधवः। [ ब। __ वेश्मद्वारं ग्रहप्रवेशनिर्गममार्गः। निवासाः शालाबजादौनि गवां स्थानानि। तत्र यो नरः खनति, तस्य पुरुषस्य खातपातेन गोमरणे पूर्वोक्तं पादत्रयं प्रायश्चित्तं विनिर्दिशेत् । तथाऽन्यत्रापि ग्रहभित्तिवेद्यादिकरणर्थमङ्गनोपवनादिषु गोसञ्चारसम्भावनावत्सु प्रदेशेषु कृताः खाताः ग्टहखाताः, खेन कृताः स्वकार्याः, खकार्याश्च ते ग्रहखाताश्च स्वकार्यग्टहखाताः । तेषु गोविपत्तौ पादत्रयं प्रायश्चित्तं विनिर्दिशेत्। ग्टहखातादिवद्गृहे मादिना बधेन प्रत्यवायप्राप्तावपवदति,निशि बन्धनिरुडेषु सर्पव्याघ्रहतेषु च । अमिविद्युविपन्नानां प्रायश्चित्तं न विद्यते॥४२॥इति॥ रात्रौ संरक्षण) पाशबन्धेन निरुद्धा गावः सर्पव्याघ्रादिभियदि हन्येरन्, तदा खामिनः प्रत्यवायो नास्ति । अनिर्यामदाहः, विद्युदशनिः । ताभ्यां विपनानां न प्रत्यवायहेतुत्वम् । ननु, दहनात्तु विपद्यन्ते, इत्यत्र प्रायश्चित्तमुपवर्णितम्, दह तु तत् निराक्रियते इति पूर्वापरविरोध इति चेत्। न, (१)निराकरणस्याशाविषयत्वात् । सत्यां शकावुपेक्षयां पूर्वीप्रायश्चित्तम् । अतएव व्यासः,* पादत्रयं,-इति नास्ति मु । + निराकरणस्या क्यविषयत्वात,-इति शा. स. मो.। + क्ताव पेक्षायां,-इति पाठो मम प्रतिभाति । (१) तथाच, निवारणशक्तौ सत्यामनिवारणे प्रायश्चित्तं, निवारणालय भावे तु नास्ति प्रायश्चित्तमित्यभिप्रायः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy