________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०.। प्रायश्चित्तकाण्डम् ।
૨૭ कामान्मोहाद् या तु गच्छेत् त्यक्ता बन्धून् सुतान् पतिम्
॥२९॥ सा तु नष्टा परे लोके मानुषेषु विशेषतः-इति ॥
बध्वादौनामन्यतमस्य समीपे स्थातव्यमिति स्त्रीधर्मः । तथा च तद्धर्मप्रकरणे याज्ञवल्क्य आह,
"पिटमासुतभाश्वश्रूश्चरमातुलैः ।
होना न स्यादिना भर्चा गहणीयाऽन्यथा भवेत्” इति ॥ एवञ्च मति था स्त्री कामादा यथोक्तस्त्रीधर्मापरिज्ञानादा बन्ध्वादीन् परित्यज्य ग्रामान्तरादौ चिरं वस्तुं गच्छेत्, सा तु शास्रोतधर्मावानात् परलोके नष्टा नरकं प्राप्नोति। अथ कथञ्चित्कालान्तरे निर्विमा प्राथश्चित्तं चरित्वा परलोकं जयेत्, तथापि मानुषेषु बन्ध्वादिषु मर्वथा प्रवेशं न लभते, इत्यभिप्रेत्य विशेषत इत्युकम् ।
उक्रार्थस्य निमित्तविशेषेणापवादमाह,मदमोहगता नारी क्रुद्धा। दण्डादिताड़िता ॥३०॥ अदितीया गता चैव पुनरागमनं भवेत् । -इति ॥
मदः पतिश्वशरादि तिरस्कारजनको मानसो दोषः। पत्यादि
---
-
-
* सर्वदा,-इति मु.। + क्रोधाद्,-इति मु। । पतिश्वशुरादिष,-इति मु ।
For Private And Personal Use Only