________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
"प्राधिसौमोपनिक्षेपजडबालधनैर्विना ।
तथोपनिधिराजस्त्रौश्रोत्रियाणां धनैरपि” इति । मनुरपि,
"श्राधिः सौमा बालधनं निक्षेपोपनिधिस्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं नोपभोगेन नश्यति" इति । श्रोत्रियग्रहणमन्यासकोपलक्षणार्थम् । अतएव कात्यायनः,- .
"ब्रह्मचारी चरेत् कश्चित् व्रतं षट्त्रिंशदाब्दिकम् । अर्थार्थी चान्यविषये दीर्घकालं चरेबरः ॥ समावृत्तो बतौ कुर्यात् स्वधनान्वेषणं ततः । पञ्चागदाब्दिको भोगः तद्धनस्थापहारकः ॥ प्रतिवेदं छादशाब्दः कालो विद्यार्थिनां स्मृतः । शिल्पविद्यार्थिनाञ्चैव ग्रहणान्तः प्रकीर्तितः ।। सुहद्भिर्बन्धुभिश्चैषां यत्वं भुक्तमपश्यताम् ।
नृपापराधिनां चैव भवेत् कालेन होयते” इति ॥ धनस्य दशवार्षिकी हानिरिति यदक्त, तस्य विषयविशेषे संकोचमाह मरीचि,
"धनवाह्यालंकरणं याचितं प्रौतिकर्मणा।
चतःपञ्चाब्दिकं देयमन्यथा हानिमानयात्” इति । अत्रापवादमाह मनु:
"संप्रीत्या भुज्यमानानि न नभ्यन्ति कदाचन ।
* वसेन्नरः, इति का।
For Private And Personal Use Only