SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "प्राधिसौमोपनिक्षेपजडबालधनैर्विना । तथोपनिधिराजस्त्रौश्रोत्रियाणां धनैरपि” इति । मनुरपि, "श्राधिः सौमा बालधनं निक्षेपोपनिधिस्त्रियः । राजस्वं श्रोत्रियद्रव्यं नोपभोगेन नश्यति" इति । श्रोत्रियग्रहणमन्यासकोपलक्षणार्थम् । अतएव कात्यायनः,- . "ब्रह्मचारी चरेत् कश्चित् व्रतं षट्त्रिंशदाब्दिकम् । अर्थार्थी चान्यविषये दीर्घकालं चरेबरः ॥ समावृत्तो बतौ कुर्यात् स्वधनान्वेषणं ततः । पञ्चागदाब्दिको भोगः तद्धनस्थापहारकः ॥ प्रतिवेदं छादशाब्दः कालो विद्यार्थिनां स्मृतः । शिल्पविद्यार्थिनाञ्चैव ग्रहणान्तः प्रकीर्तितः ।। सुहद्भिर्बन्धुभिश्चैषां यत्वं भुक्तमपश्यताम् । नृपापराधिनां चैव भवेत् कालेन होयते” इति ॥ धनस्य दशवार्षिकी हानिरिति यदक्त, तस्य विषयविशेषे संकोचमाह मरीचि, "धनवाह्यालंकरणं याचितं प्रौतिकर्मणा। चतःपञ्चाब्दिकं देयमन्यथा हानिमानयात्” इति । अत्रापवादमाह मनु: "संप्रीत्या भुज्यमानानि न नभ्यन्ति कदाचन । * वसेन्नरः, इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy