SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। धेनुरुप्रोवहदृद्धो यश्च वश्यः प्रभुज्यते”-इति । याचितेवष्यपवादमाह व्यामः, "याच्याधर्माण पडतं श्रोत्रिय राजपूरुषैः । सुद्भिर्बान्धवैचापि न तद्भागेन होयते” इति । दृहस्पतिरपि, "अनागमं तु यमुक्कं ग्राहक्षेचापणदिकम् । सुहबन्धुसकुल्यैश्च न तद्भागेन होयते”-इति । हानौ कारणमाह सएव, "धर्मक्षयः श्रोत्रिये स्थादभयं राजपूरुषे । स्नेहः सुहद्दान्धवेषु भुक्तान्येतानि होयते” इति । कचिदेकदेशभोगेऽनुपमुक्त प्रत्येकदेशान्तरेषु* प्रमाणम् । तदाह वृहस्पतिः, "यद्यकशासने ग्रामक्षेत्रारामाश्च लेखिताः। एकदेशोपभोगेऽपि सर्वे भुक्रा भवन्ति ते"-इति । इति भुक्तिप्रकरणम्। भुक्त्यपसंहारपुरःसरं दिव्यमुपस्थापयति वृहस्पतिः, “स्थावरस्य तदाख्यातं। लाभभोगप्रसाधनम् । * इत्यमेव पाठः सर्वत्र । मम तु, कचिदेकदेशभोगोऽनुपभुक्तप्रत्येक देशान्तरेषु,--इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, स्थावरस्यैतदाख्यातं,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy