SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ छ। प्रायश्चित्तकाण्डम् । सवतस्तु शुना दृष्टो यस्विराषमुपावसेत् । तङ्कशोदकं पीत्वा व्रतशेषं समापयेत् ॥४॥ अवतः सव्रतो वापि शुना दष्टो भवेदिजः । प्रणिपत्य भवेत् पूतो विप्रैश्चक्षुनिरीक्षितः ॥५॥ शुना प्रातावलीढस्य नखैर्विलिखितस्य च । अद्भिः प्रक्षालनं प्रोक्तममिना भूरि तापिता ॥६॥ शुना तु ब्राह्मणी दष्टा जम्बुकेन केण वा। उदितं ग्रहनक्षत्रं दृष्टा सद्यः शुचिर्भवेत् ॥७॥ कृष्णपक्षे यदा सोमा न दृश्येत कदाचन। यां दिशं व्रजते सोमस्तां दिशं वावलोकयेत् ॥८॥ असहाह्मणके ग्रामे शुना दष्टो हिजोत्तमः । दृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा शुचिर्भवेत्॥॥ इति वृकशनोरारण्यकग्राम्यवाद् भेदः।। टगालोजम्बुकः । आदिशब्देन वराहादयो ग्टह्यन्ते । तैर्दष्टः प्रत्यवायपरिहाराय वाला गायत्री जपेत् । न चात्र बिधिप्रतिषेधातिक्रमरहितस्य कथं प्रत्यवाय इति शङ्कनीयम् । श्ववराहादौनां दूरतः परिहर्त्तव्यत्वेन तत्ममोपगमनकौड़ादेरतिक्रमरूपत्वेन प्रत्यवायहेतृत्वात् । वेदमात * प्रणिपातात्, इति मु.। | चोपचूर्णनम्, इति शा। । ग्राम्यत्वे चान्यमाझेदः, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy