________________
Shri Mahavir Jain Aradhana Kendra
५२
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
५ ब० ।
रम्, -- इत्यनेन मन्त्रान्तरेभ्योऽधिकं पवित्रत्वं दर्शयति । वेदमाeas, "गायत्री छन्दां माता " - इति स्मृतेरध्यवसीयते । यहा, वेदामातरो यस्याः सा वेदमाता । यद्यपि मन्त्रान्तराण्यपि वेदजन्यानि, तथापि वेदत्रयजन्यत्वमस्या विशेषः । श्रतएव मनुः“त्रिभ्यएव तु वेदेभ्यः पादं पादमदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्या: परमेष्ठी प्रजापतिः " - इति ॥ अत्र गायचीजपे भयाविशेष उनमा दर्शितः, -"दंद्रादिदष्टो वायव्यष्टशतं प्रणायामप्रतं वा " - इति । एतच्चासमर्थ विषयम् । समर्थस्तु गोभ्टङ्गोदकस्नानादिकमाचरेत् इति । तत्र गोश्टङ्गोदmari नाम गोश्ट्ङ्गपूरितेनोदकेन गायत्या शतवाराभिमन्त्रितेन सेचनन् । “गोश्टङ्गेन शतं स्वानं गायल्या " - इति हारीतस्मरणात् । गोभ्टङ्गोदकखान- नदीसङ्गमस्थान- समुद्रदर्शनानामधममध्यमोत्तमाङ्गभेदेन वा शतारतम्येन वा व्यवस्था द्रष्टव्या । वेदाध्ययनं वा, प्राजापत्यमौ म्याग्यवैश्वदेवादिवतानि वा समाप्य स्नातो वेदविद्याव्रतखातः । म यदि शुना दष्टः, तदा हिरण्यमुदके निधाय तनोदकेन खात्वा तं प्राra विशुद्यति । तत्रापि ब्राह्मणवेगायत्र तत्वोजपेत् । तदाह बौधायनः
For Private And Personal Use Only
“वेदविद्याव्रतचातः शुना देष्टस्तु ब्राह्मणः । शतपीयमाव गायत्री रामाशुयात्" इति ॥
चान्द्रायणादि व्रतेन सहितः भवतः । स यदि शुना दष्टः, तदा त्रिरात्रमुपोष्य चतुर्थेऽहनि हतं पश्य कुशोदकञ्च पौला पश्चातशेषं समापयेत् । कुशोदकस्याने यावकं वा पिवेत् । तदाच बौधायनः, -