________________
Shri Mahavir Jain Aradhana Kendra
१२ ०
प्रायवित्तकाण्डम् |
taranन्तुं शक्यत्वात् । यदि तदभिज्ञानाय परिषदोऽग्रे पापं प्रकटीकुर्य्यात्, तदा प्रायश्चित्तं बहुलं भवति । द्विविधा शुद्धिः पापेन जन्यते, ऐहिक्यामुमिको च । तयोरेहिको शिष्टेः सह व्यवहार वारयति । श्रमुनिको तु नरकं प्रापयति । तत्र प्रकटपापेषु द्विविधामावानिवृत्तये प्रायश्चित्तवान्यमपेचितम् । रहस्ये' वैहिकाशाभावादामुनिकमाचाशुद्धिः स्वल्पेनापि जपहोमादिना निवर्त्तते । श्रतएव मनुः प्राजापत्यादिवतानां जपादौनां च व्यव
स्थामाह
*
0
www. kobatirth.org
'एतेर्द्विजातयः शोध्या व्रतैराविष्कृते नमः । नाविष्कृतपापास्तु मन्त्रेहांश्च शोधयेत्" इति । तत्र रहस्यानां साधारणं प्रायश्चित्तं मएवाह, - " वेदाभ्यामोऽन्वहं शक्त्या महायज्ञक्रिया चमा । नाशयन्त्याशु पापानि महापातकजान्यपि ॥ यथैधस्तेनमा वह्निः प्राप्ती निर्दहति क्षणात् । तथा ज्ञानकृतं पापं कृत्स्नं दहति वेदवित् ॥ सव्याहृतिप्रणवकाः प्राणायामास्तु षोड़श ।
:
श्रपि भ्रूणहणं मासात् पुनन्त्यहरहः कृता: " - इति ।
वसिष्ठः, -
Acharya Shri Kailassagarsuri Gyanmandir
" यद्यकार्य्यशतं सायं कृतं वेदश्व धार्य्यते ।
सव्वं तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ” - इति ।
रहस्येषु पापेषु, – इति मु० ।
+ प्रास्तं - इति मु० ।
For Private And Personal Use Only
४५.१