________________
Shri Mahavir Jain Aradhana Kendra
३५४
www. kobatirth.org
पराशर माधवः ।
जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते " - इति ।
गोत्रजानामभावे बान्धवा धनं गृह्णन्ति । बान्धवाश्च त्रिविधा
Acharya Shri Kailassagarsuri Gyanmandir
बौधायनेन दर्शिताः, -
“श्रात्मपितृष्वसुः पुत्राः श्रात्ममाढव्वसुः सुताः । श्रममातुलपुत्रा विज्ञेया श्रात्मवान्धवाः ॥ पितुः पिढव्वसुः पुत्राः पितुर्मातृव्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पिढव्वसुः पुत्राः मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः " - इति । वन्धुष्वपि यस्त्वामन्नतरः सएव पूर्वं गृह्णाति । श्रतएव बृहस्पतिः, - " बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत्” - इति । बन्धूनामभावे श्राचार्य्यः । श्राचार्य्याभावे शिष्यः । तदाह मनु:“यो यो ह्यनन्तरः पिण्डात् तस्य तस्य धनं भवेत् । श्रत ऊर्ध्वं सकुल्यः स्यादाचार्य्यः शिष्य एवच " - इति । श्रापस्तम्बोऽपि । “सपिण्ड़ाभावे श्राचार्य्यः श्राचाय्र्याभावे श्रन्तेवामौ” – इति । शिव्याभावे सब्रह्मचारी, तस्याभावे यः कश्चित् श्रोत्रियो गृह्णाति । तदाह गौतमः । " श्रोत्रिया ब्राह्मणस्यानपत्यस्य
ऋक्थं भजेरन् ” - इति । तदभावे ब्राह्मणः । तदाच मनुः, -
--
" सर्वेषामप्यभावे तु ब्राह्मणा ऋक्थभागिनः ।
*
यो ह्यासन्नतरः पिण्डः, - इति श० ।
For Private And Personal Use Only