SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाम् । विद्याः शुचयोदान्तास्तथा धर्षा न होयते"-इति । ब्रामणधनं न कदाचिदपि राजगामि । चचियादिधनं तु भब्रह्मचारिपर्यन्तामामभावे राजगामि । तदुक्क मनुना, . "अहाय्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः । इतरेषां तु वर्णानां सर्वाभावे हरेप:'-दति । नारदेनापि, "माह्मणार्थस्य तमाशे दायादवेन कसन । ब्राह्मणायैव दातव्यमेनस्सी स्थापोऽन्यथा" -- इति । मंग्रहकारेणापि, "पितर्यविद्यमानेऽपि धनं तपिनमन्ततः । तस्याम विद्यमानायां सपितामहसन्ततः ॥ प्रमत्यामपि तस्यान्नु प्रपितामहसन्नतेः । एवमेवोपपत्तीनां सपिण्डा सत्यभागिनः ॥ तदभावे मपिण्डाः स्युराचार्यः शिष्य एक्वा । भब्रह्माचारी भविप्रः पूर्वाभावे परः परः । एट्रस्कोदकाभावे राजा धनमवाप्नुयात् । प्राचार्य्यस्थाप्यभावे तु तथा क्षत्रियवैश्ययोः" इति । नवनपत्यस्य धनं प्रथममेव पत्नी ग्टमातीत्येतदनुपपत्रम् । पत्रीमद्भावेऽपि चालणां धनग्रहणस्य पनौनां वा भरणमाचस्य भारदेनोकवान* श्वमेवोयपातीना, इति का । माठयमप्यसमौधोनं प्रतिभाति । चित्र, सकुख्याः,-इति पाठो भवितुमुचितः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy