________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाम् ।
विद्याः शुचयोदान्तास्तथा धर्षा न होयते"-इति । ब्रामणधनं न कदाचिदपि राजगामि । चचियादिधनं तु भब्रह्मचारिपर्यन्तामामभावे राजगामि । तदुक्क मनुना,
. "अहाय्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः ।
इतरेषां तु वर्णानां सर्वाभावे हरेप:'-दति । नारदेनापि,
"माह्मणार्थस्य तमाशे दायादवेन कसन ।
ब्राह्मणायैव दातव्यमेनस्सी स्थापोऽन्यथा" -- इति । मंग्रहकारेणापि,
"पितर्यविद्यमानेऽपि धनं तपिनमन्ततः । तस्याम विद्यमानायां सपितामहसन्ततः ॥ प्रमत्यामपि तस्यान्नु प्रपितामहसन्नतेः । एवमेवोपपत्तीनां सपिण्डा सत्यभागिनः ॥ तदभावे मपिण्डाः स्युराचार्यः शिष्य एक्वा । भब्रह्माचारी भविप्रः पूर्वाभावे परः परः । एट्रस्कोदकाभावे राजा धनमवाप्नुयात् ।
प्राचार्य्यस्थाप्यभावे तु तथा क्षत्रियवैश्ययोः" इति । नवनपत्यस्य धनं प्रथममेव पत्नी ग्टमातीत्येतदनुपपत्रम् । पत्रीमद्भावेऽपि चालणां धनग्रहणस्य पनौनां वा भरणमाचस्य भारदेनोकवान* श्वमेवोयपातीना, इति का । माठयमप्यसमौधोनं प्रतिभाति । चित्र, सकुख्याः,-इति पाठो भवितुमुचितः ।
For Private And Personal Use Only