________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०]
प्रायश्चित्तकाण्डम् ।
२१७
धिकस्य भारस्थारोपणमतिवाहः । रन्जुस्थित्यर्थं नासिकायां छिट्रकरणं भेदनम् । पातबधसम्भावनोपेतयोर्दुर्गमयोर्नदीपर्वतयोः प्रेरणं नदीपर्वतसञ्चारः ।
तेषु चतुर्पु निमित्तेषु क्रमेण प्रायश्चित्तान्याह,अतिदाहे चरेत्यादं द्वौ पादौ वाहने चरेत् । नामिक्ये पादहीनन्तु चरेत् सव्व निपातने॥२६॥ इति॥
दुर्गमनदीप तसञ्चारेण प्रमादात् पतित्वा मरणं निपातनम् । अतिदोहे, इति पाठान्तरम्(१) । तस्मिन् पक्षे वत्मार्थं पयोऽनवशेष्य कृत्स्नचौरदोहनमतिदेहः । तत्र वत्मोपघातप्रत्यवायनिमित्तं धेनपघातनिमित्तं वा प्रायश्चित्तम् । यत्तु हारौतेनातिदाहातिवाहनादौ चान्द्रायणमुक्तम्.
"भेदने वाहने चैव कर्णच्छेदनबन्धने ।
अतिदोहातिदाहाभ्यां (२)कृच्छ चान्द्रायणं चरेत्” इति ॥ तबहुनिमित्तसन्निपातविषयं द्रष्टव्यम्(२) ।
यस्तु गौरीहे बद्धः प्रमादागहदाहे मति यदि म्रियेत, तदा किं प्रायश्चित्तमित्यत आह,
* वाहाभ्यां,-इति मु.।। (१) अतिदाहे, इत्यत्र, अतिदोहे,-इति पाठान्तरमित्यर्थः । (२) चिकित्माद्ययं यावान् दाहोऽपेक्षितस्तावतो दाहादधिकोदाहो
ऽतिदाहः। (३) तथाच, भेदनवाहनकर्णच्छेदनबन्धनातिदोहातिवाहेच बघ निमि
तेषु मिलि तेषु सत्सु चान्द्रायणमित्यर्थः ।
For Private And Personal Use Only