SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०] प्रायश्चित्तकाण्डम् । २१७ धिकस्य भारस्थारोपणमतिवाहः । रन्जुस्थित्यर्थं नासिकायां छिट्रकरणं भेदनम् । पातबधसम्भावनोपेतयोर्दुर्गमयोर्नदीपर्वतयोः प्रेरणं नदीपर्वतसञ्चारः । तेषु चतुर्पु निमित्तेषु क्रमेण प्रायश्चित्तान्याह,अतिदाहे चरेत्यादं द्वौ पादौ वाहने चरेत् । नामिक्ये पादहीनन्तु चरेत् सव्व निपातने॥२६॥ इति॥ दुर्गमनदीप तसञ्चारेण प्रमादात् पतित्वा मरणं निपातनम् । अतिदोहे, इति पाठान्तरम्(१) । तस्मिन् पक्षे वत्मार्थं पयोऽनवशेष्य कृत्स्नचौरदोहनमतिदेहः । तत्र वत्मोपघातप्रत्यवायनिमित्तं धेनपघातनिमित्तं वा प्रायश्चित्तम् । यत्तु हारौतेनातिदाहातिवाहनादौ चान्द्रायणमुक्तम्. "भेदने वाहने चैव कर्णच्छेदनबन्धने । अतिदोहातिदाहाभ्यां (२)कृच्छ चान्द्रायणं चरेत्” इति ॥ तबहुनिमित्तसन्निपातविषयं द्रष्टव्यम्(२) । यस्तु गौरीहे बद्धः प्रमादागहदाहे मति यदि म्रियेत, तदा किं प्रायश्चित्तमित्यत आह, * वाहाभ्यां,-इति मु.।। (१) अतिदाहे, इत्यत्र, अतिदोहे,-इति पाठान्तरमित्यर्थः । (२) चिकित्माद्ययं यावान् दाहोऽपेक्षितस्तावतो दाहादधिकोदाहो ऽतिदाहः। (३) तथाच, भेदनवाहनकर्णच्छेदनबन्धनातिदोहातिवाहेच बघ निमि तेषु मिलि तेषु सत्सु चान्द्रायणमित्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy