________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
१६५
वर्षशौतातपक्लेशवहिपङ्कभयादिभिः ।
मोक्षयेत् सर्वयत्वेन पूयते वत्मरैस्विभिः" इति ॥ यच्च शङ्खनोत्रम्,
"निषाद शूद्रहत्यायामगम्यागमने तथा ॥
गोबधे च तथा कुर्यात् परस्त्रीगमने तथा" इति । गौतमोऽपि ।“गाश्च वैश्यवत् (१)- इति। एतत्रितयमपि कामकृते सवनस्थबाह्मणगोबधे द्रष्टव्यम् । यत्तु यमेन,
"गोसहसं शतं वाऽपि दद्यात् सुचरितव्रतः।
अविद्यमाने सर्वखं वेदविड्यो निवेदयेत्” इति ॥ तत् सवनम्थश्रोत्रियगुणवद्गोबधे द्रष्टव्यम् । अतएव प्रचेताः । "स्वौगर्भिणौगोगर्भिणीबालबधेषु भ्रूणहो भवति" इति। अनयैव दिशा व्यासादिवचनेम्वपि प्रायश्चित्तगौरवलाघवे गोगतगुणगुणौ परीक्ष्य विषयव्यवस्था योजनौया। वचनानि तु प्रदर्श्यन्ते। व्यामः,
"मासं वाऽपि पिवेगोनः शुचि गोमूत्रयावकम् । दद्यादा दशकं चैव धेनूनां ब्राह्मणाय वा” इति ॥
* पादाम्ब,-इति मु° पुस्तके + दद्याच्च दशकं सैकं धेनूनां ब्राह्मणाय च, इति मु० ।
(२) गां हत्वा वैश्यवत् वैश्य हत्यावत् प्रायश्चित्तं कुर्यादित्यर्थः ।
For Private And Personal Use Only