________________
Shri Mahavir Jain Aradhana Kendra
१६४
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
[ का० ।
नमो गोभ्यः श्रीमतीभ्यः सौरभेयौभ्य एव च ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः” । यत्तु हारीतेनोक्रम् । “गोम्नस्त्वचमूर्द्धलांगलां परिधाय गामनुतिष्ठेत् तिष्ठमानासु श्रसौनास्वामौनः संवेशमानासु संविशन् jatniगोवीतमत्सरः भौतवातोनातिवर्षेषु नात्मनस्त्राणं कुर्य्यात् गोरकृत्वा चोरपङ्कव्याघ्रादिभ्यो * भयेभ्यो मोचयदेवं सुचरितप्रायश्चित्तो वृषभमैकादश गाव दत्त्वा चयोदशमासेन पूतो भवति" - इति । यदपि वशिष्ठेन -
“गां चेद्धन्यात्ततश्चास्याश्चर्मणाऽऽर्द्रेण वेष्टितः । । षण्मामकृच्छ्रस्तिष्ठेत वृषभैकादशाश्च गाः " - इति ॥ दद्यादितिशेषः । देवलोऽपि । “गोघ्नः षण्मासान् तच्चर्मपरिवृतो गोग्रासाहारा (१) गोब्रतोपवामी गोभिरेव सहाचरन् मुच्यते”- इति । एतत्त्रितयमपि सवनस्थब्राह्मण गोबधे कामकृते द्रष्टव्यम् । यत्तु कात्यायनेनोक्तम्, -
“गोघ्नस्तच्चर्मसंवीतो वद्गोष्ठे तथा पुनः ।
गाश्चानुगच्छेत् सततं रात्रौ रौवासनादिभिः ॥
* व्याघ्रादीनां - इति मु० पुस्तके |
ं गां चेद्रन्यास्तस्याश्चर्म्मणा परिवेष्टितः, -- इति शा०स० पुस्तकयेाः ।
For Private And Personal Use Only
(१) गोग्रासमाहरतीति गोग्रासाच्हारो गोग्रासादती इति तदर्थः । “कर्मण्यण” – इत्यणि तत्पदं सिद्धम् ।