SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६४ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir [ का० । नमो गोभ्यः श्रीमतीभ्यः सौरभेयौभ्य एव च ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः” । यत्तु हारीतेनोक्रम् । “गोम्नस्त्वचमूर्द्धलांगलां परिधाय गामनुतिष्ठेत् तिष्ठमानासु श्रसौनास्वामौनः संवेशमानासु संविशन् jatniगोवीतमत्सरः भौतवातोनातिवर्षेषु नात्मनस्त्राणं कुर्य्यात् गोरकृत्वा चोरपङ्कव्याघ्रादिभ्यो * भयेभ्यो मोचयदेवं सुचरितप्रायश्चित्तो वृषभमैकादश गाव दत्त्वा चयोदशमासेन पूतो भवति" - इति । यदपि वशिष्ठेन - “गां चेद्धन्यात्ततश्चास्याश्चर्मणाऽऽर्द्रेण वेष्टितः । । षण्मामकृच्छ्रस्तिष्ठेत वृषभैकादशाश्च गाः " - इति ॥ दद्यादितिशेषः । देवलोऽपि । “गोघ्नः षण्मासान् तच्चर्मपरिवृतो गोग्रासाहारा (१) गोब्रतोपवामी गोभिरेव सहाचरन् मुच्यते”- इति । एतत्त्रितयमपि सवनस्थब्राह्मण गोबधे कामकृते द्रष्टव्यम् । यत्तु कात्यायनेनोक्तम्, - “गोघ्नस्तच्चर्मसंवीतो वद्गोष्ठे तथा पुनः । गाश्चानुगच्छेत् सततं रात्रौ रौवासनादिभिः ॥ * व्याघ्रादीनां - इति मु० पुस्तके | ं गां चेद्रन्यास्तस्याश्चर्म्मणा परिवेष्टितः, -- इति शा०स० पुस्तकयेाः । For Private And Personal Use Only (१) गोग्रासमाहरतीति गोग्रासाच्हारो गोग्रासादती इति तदर्थः । “कर्मण्यण” – इत्यणि तत्पदं सिद्धम् ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy