SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ परापूरमाधवः। [ .. पैठौनभिः । “गोष्ठे वसन् यवागू प्रसृतितण्डुलसृता' मास भुक्ता गोभ्यः प्रियं कुर्वाणो गोनः शड्यति”-इति । विश्वामित्रः, "कृच्छांश्च चतुरः कुर्य्यागोबधे बुद्धिपूर्वके । अमत्या तु व्रतं कुर्यात् तदद्धं वृद्धवालयोः” इति ॥ आवालिः, "प्राजापत्यञ्चरेन्मासं गोहत्या? चेदकामतः । गोहितो गोऽनुगामी स्थाद् गोप्रदानेन ड्यानि"-दति ॥ जातकर्यः, “गाश्चेदकामतो हन्यात् ब्राह्मणानुजया ततः । प्राजापत्यत्रयं कृत्वा चार्पयेद्| ब्राहाणाथ गाः” इति । व्याघ्रः, "गाञ्चेद्धन्यानरोऽकामात् पणमतपतं तथा । श्रोत्रियाय दरिद्राय दद्यात् शुद्ध्यर्थमात्मनः' - इति ॥ हारोतः, * प्रभूततण्डलकृतां,-इति मु. । + भुञ्जानः,-इति मु.। + अमत्या तु इयं कुर्यात्,-इति ग्रन्थान्तरीयः पाठः समीचीनः । “स्यात्वकामकृते यत्तु दिगुणं बुद्धिपूर्वके"-इति वचनान्तरसंवादात् । व्रतस्य बुद्धिपूर्वकेऽप्यविशेषात् अमत्या तु व्रतमित्यसङ्गतएव पाठः प्रतिभाति । 5 गां हत्या,-इति मु.। ॥ प्राजापत्यव्रतं कृत्वा स्पर्श येत्, इति मु.। . For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy