________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
परापूरमाधवः।
[
..
पैठौनभिः । “गोष्ठे वसन् यवागू प्रसृतितण्डुलसृता' मास भुक्ता गोभ्यः प्रियं कुर्वाणो गोनः शड्यति”-इति । विश्वामित्रः,
"कृच्छांश्च चतुरः कुर्य्यागोबधे बुद्धिपूर्वके ।
अमत्या तु व्रतं कुर्यात् तदद्धं वृद्धवालयोः” इति ॥ आवालिः,
"प्राजापत्यञ्चरेन्मासं गोहत्या? चेदकामतः ।
गोहितो गोऽनुगामी स्थाद् गोप्रदानेन ड्यानि"-दति ॥ जातकर्यः,
“गाश्चेदकामतो हन्यात् ब्राह्मणानुजया ततः ।
प्राजापत्यत्रयं कृत्वा चार्पयेद्| ब्राहाणाथ गाः” इति । व्याघ्रः,
"गाञ्चेद्धन्यानरोऽकामात् पणमतपतं तथा ।
श्रोत्रियाय दरिद्राय दद्यात् शुद्ध्यर्थमात्मनः' - इति ॥ हारोतः,
* प्रभूततण्डलकृतां,-इति मु. । + भुञ्जानः,-इति मु.। + अमत्या तु इयं कुर्यात्,-इति ग्रन्थान्तरीयः पाठः समीचीनः । “स्यात्वकामकृते यत्तु दिगुणं बुद्धिपूर्वके"-इति वचनान्तरसंवादात् । व्रतस्य बुद्धिपूर्वकेऽप्यविशेषात् अमत्या तु व्रतमित्यसङ्गतएव पाठः प्रतिभाति । 5 गां हत्या,-इति मु.। ॥ प्राजापत्यव्रतं कृत्वा स्पर्श येत्, इति मु.। .
For Private And Personal Use Only