________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६. प.]
प्रायश्चित्तकाण्डम्।
“मायं सङ्गोपनार्थन्तु न दुथेद्रोधवन्धयोः" - इति । लगुड़ादिभिर्निपातने प्रायश्चित्तमाह,दण्डादूई यदन्येन प्रहाराद्यदि पातयेत्। प्रायश्चित्तं यथा प्रोक्तं द्विगुणं गोव्रतं चरेत् ॥२॥ इति॥
दण्डस्य लक्षणम्, “अङ्गुष्ठमात्र"-इत्यनेन वक्ष्यति । तस्मात् दण्डादूर्द्धमधिकप्रमाणेनेत्यर्थः। अन्येन लगुड़ादिना, पातयेन्मारयेत् । अकामझते गोनधे यत् प्रायश्चित्तं पूवाध्याये प्रोत, तदेवात्र द्विगुणीभूतमाचरेत् ।
इदानी प्रायश्चित्तविशेषानभिधातुमन्यानि बधनिमित्तान्युपन्यस्यति,रोधबन्धनयोत्राणि घातश्चेति चतुबिधः । इति ॥
बनिमित्तविशेषः । चतुर्विधान् रोधादिवधान् स्वयमेव स्पष्टौकरिष्यति ।
तेषु बधेषु प्रायश्चित्तान्याह,एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥३॥ योवेषु पादहीनं स्याचरेत् सर्व निपातने । इति ॥ पूर्वाध्यायोकप्राजापत्यव्रतस्य पादभेदेन रोधादिबधेषु प्राय
* दिगुणं गोवधे चरेत्,-इति मु.। + चतुर्विधम्, इति मु' ।
26
For Private And Personal Use Only