SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५७ पराशरमाधव:। [११ प.। "श्रवगूर्य त्वब्दशतं सहस्रमभिहत्य तु । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ शोणितं यावतः पांशून् संग्रहीयादिजन्मनः । तावन्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ अवगूर्य चरेत् कृच्छ्रमतिकच्छं निपातने । छातिकच्छौ कुवौंत विप्रस्थोत्पाद्य शोणितम्" इति । याज्ञवल्क्योऽपि, "विपदण्डोद्यमे कृच्छ्रमतिकच्छं निपातने । मच्छातिकच्छ्रोऽसूक्पाते कृच्छ्रोऽभ्यन्तरशोणिते"-इति । यमः, "ताड़ने च्छेदने चैव शोणितस्य प्रवर्त्तने । हाच्छातिको कुर्वीत चान्द्रायणमथाचरेत्। दशसंख्याच गादधुरङ्गच्छेदो यदा भवेत्” इति । वृहस्पतिः, "काष्ठादिना ताडयित्वा त्वग्भेदे कृच्छ्रमाचरेत् । अस्थिभेदेऽतिकच्छस्तु पराकस्वङ्गकर्तने"-इति । पैठौनसिरपि। “वकारहङ्कारावगोरणमिपातनलोहितप्रवर्त्तनोतरजयेषु प्रणिपत्यैकरात्रोपवासाच्छातिकच्छच्चरित्ला प्रसादयेत् यथासंख्यम्" इति । एतत् सर्व सजातीयविषयम्। विजातीये तु प्रजापतिराह, "द्विगुणं त्रिगुणं चैव चतुर्गुणमथापिवा । चत्रविशद्रजातौनां ब्राह्मणस्य बधे व्रतम्” इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy