________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ ५०
प्रायश्चित्तकाण्डम् ।
प्राक्रोशादौ शङ्खलिखितावाहतुः । “आक्रोशेऽनृतवादे वा एकरात्रं चिरात्रं चोपवासः”-इति। सुमन्तुः। “देवर्षिगोब्राह्मणाचार्यमापिटनरेन्द्राणां प्रतिषेधने श्राक्रोशने जिहां दहेद्धिरण्यं दद्यात्" -इति। अतिकच्छं च रुधिरे, इत्युक्रम्। कोऽसावतिकच्छ्रः? इत्याकालायां तत्खरूपमाह,नवाहमतिकृच्छ्रः* स्यात् पाणिपूरानभाजनः ॥५४॥ चिराचमुपवासः स्यादतिकृच्छ्रः स उच्यते । इति ।
अतिकृच्छ्रमाचरन् विप्रस्त्रिरावृत्तकभननकायाचितदिनेषु नवसु यावता पाणि: पूर्यते तावदेव मुनौत, उपवासदिनेषु प्राजापत्यवदुपवासमेव चरेत् । मोऽयमतिकृच्छ्र इत्युच्यते । एतदेवाभिप्रेत्य याज्ञवसक्यः प्राजापत्यमुपदिश्य तस्यैव गुणविरुतित्वेनातिहळू निर्दिशति,
"श्रयमेवातिकृच्छ्रः स्यात् पाणिपूरानभोजने” इति । गौतमोऽपि प्राजापत्यं प्रपश्यानन्तरमाहाँ । “एतेनेवातिकच्छ्रोव्याख्यातो यत् महदाददीत तावदनीयात्” इति। यदा, नैरन्तर्याण नवसु दिनेषु पाणिपूरान्नं भुक्का त्रिषु दिनेषु उपरवसेत्। नदाह यमः* इत्यमेव पाठः सर्वत्र । मम तु, नवाहमतिकृळे,-इति पाठः
प्रतिभाति। + प्राजापत्यव्रतानन्तरमाह,-इति मु.॥ + मनुः,-इति मु.।
For Private And Personal Use Only