SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१ [११ ० नालिका बालपुष्पञ्च भुक्का दिनमभोजनम्" - दूति ॥ न चैतस्य पलाण्डो मूलवचनविरोधः शङ्कनीयः । श्रवान्तरजातिभेदेन व्यवस्थापनात् । " पलाण्डोदश जातयः " - इत्यभिधानात् । यत्तु सुमन्तुनोक्तम् । “ लशुन पलाण्डुग्टञ्जनभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि सम्पतान्नयेत्” । तद्वलात्कारेणानिच्छतोभक्षणविषयम्। तदेकसाध्यव्याध्युपशमार्थभक्षणविषयं वा । श्रतएवानन्तरं तेनैवोक्तम् । “एतान्येवातुरस्य भिषक्क्रियायामप्रतिषिद्धानि भवन्ति । यानि चान्यान्येवंप्रकाराणि तेव्वप्यदोषः " - दूति । यानि तु व्रतान्तराण्यनुक्रान्तपीयूषादिविषये मुनिभिः स्मर्य्यन्ते तेषु सर्वेषु व्रतगौरवानुसारेणावृत्तिगौरवविषयत्वं कल्पनीयम् । व्रतान्तराणि तु लिख्यन्ते । तत्र शातातपः, - * www. kobatirth.org याज्ञवल्क्यः, - पराशर माधवः । " लशुनं ग्टञ्जनं जग्ध्वा पलाण्डु कृष्णवृन्तकम् * । छत्राकं विवराहञ्च ग्राम्यकुक्कुटमेवच ॥ उहीं च मानुषीं वाऽपि रामभौचौरभोजनात् । उपनयनं पुनः कुर्य्यात् तप्तकृच्छ्रं चरेन्मुहुः " - इति ॥ Acharya Shri Kailassagarsuri Gyanmandir “पलाण्डु विवराहं च छत्वाकं ग्रामकुक्कुटम् । लशुनं ग्टञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत्” - इति । वृहद्यमः,— “नालिकां नालिकेरीञ्च मातकफलानि च । पलाण्डं च तथा शुनीम्, - इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy