________________
Shri Mahavir Jain Aradhana Kendra
३१
[११ ०
नालिका बालपुष्पञ्च भुक्का दिनमभोजनम्" - दूति ॥ न चैतस्य पलाण्डो मूलवचनविरोधः शङ्कनीयः । श्रवान्तरजातिभेदेन व्यवस्थापनात् । " पलाण्डोदश जातयः " - इत्यभिधानात् । यत्तु सुमन्तुनोक्तम् । “ लशुन पलाण्डुग्टञ्जनभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि सम्पतान्नयेत्” । तद्वलात्कारेणानिच्छतोभक्षणविषयम्। तदेकसाध्यव्याध्युपशमार्थभक्षणविषयं वा । श्रतएवानन्तरं तेनैवोक्तम् । “एतान्येवातुरस्य भिषक्क्रियायामप्रतिषिद्धानि भवन्ति । यानि चान्यान्येवंप्रकाराणि तेव्वप्यदोषः " - दूति । यानि तु व्रतान्तराण्यनुक्रान्तपीयूषादिविषये मुनिभिः स्मर्य्यन्ते तेषु सर्वेषु व्रतगौरवानुसारेणावृत्तिगौरवविषयत्वं कल्पनीयम् । व्रतान्तराणि तु लिख्यन्ते ।
तत्र शातातपः, -
*
www. kobatirth.org
याज्ञवल्क्यः,
-
पराशर माधवः ।
" लशुनं ग्टञ्जनं जग्ध्वा पलाण्डु कृष्णवृन्तकम् * । छत्राकं विवराहञ्च ग्राम्यकुक्कुटमेवच ॥
उहीं च मानुषीं वाऽपि रामभौचौरभोजनात् । उपनयनं पुनः कुर्य्यात् तप्तकृच्छ्रं चरेन्मुहुः " - इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
“पलाण्डु विवराहं च छत्वाकं ग्रामकुक्कुटम् ।
लशुनं ग्टञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत्” - इति ।
वृहद्यमः,—
“नालिकां नालिकेरीञ्च मातकफलानि च ।
पलाण्डं च तथा शुनीम्, - इति मु० ।
For Private And Personal Use Only