SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११ च्छा० www. kobatirth.org 门 प्रायश्वित्तकाण्डम् | स्नेहपकञ्च तक्रञ्च शूद्रस्यापि न दुष्यति” – इति ॥ अङ्गिराश्च शूद्रं * प्रक्रम्याह, - "मांसं दधि घृतं धान्यं चौरमान्यमथौषधम् (१) । गुड़ोरसस्तथोदश्विद् भोज्यान्येतानि नित्यशः || श्रश्टतञ्चारनालञ्च कान्दकाः सक्तवस्तिला: । फलानि माध्वीकमथो ग्राह्यमौषधमेवद” – इति । घृताद्यन्नभोजने हेयोपादेयौ शूद्रौ विविनक्ति - मद्यमांसरतं नित्यं नौचकर्मप्रवर्त्तकम् । तं शूद्रं वर्जयेद्दिप्रः श्वपाकमिव दूरतः ॥ १४ ॥ द्विजशुश्रूषणरतान्मद्यमांसविवर्जितान् । स्वकर्मणि रतान् नित्यं न तान् शूद्रान् त्यजेद्विजः ॥ १५॥ Acharya Shri Kailassagarsuri Gyanmandir * शूद्रप्रतिग्रहं – इति सु० । + दविष्टते, इति प्रा० स० । जातिशूद्राः, नीचाः प्रतिलोमजाः सूतमागधादयः, तेषां कर्माश्वसारथ्यादि, तस्य प्रवर्त्तकाः, तेन जीविताः । तादृशात् शूद्रात् वपाकादिव घृतादिकं न स्वीकार्य्यम् । ये तु मार्गवर्त्तिनः ? शूद्राः विहितपाकयज्ञादिकर्मणि निरताः, तान् शूद्रान् घृतादिभोजने न परित्यजेत् । ३२७ + पिण्याकमथो, इति मु० । $ इत्यमेव पाठः सर्व्वत्र । मम तु, सन्मार्गवर्त्तिनः - इति पाठः प्रतिभाति । For Private And Personal Use Only (२) चतुर्भिरेव यत् पूतं तदाज्यमितर दुष्टतम् - इत्याज्यष्टतयोर्भेदः । घृतशब्द उदकपर्य्यायेोऽपि पठितो नै घटक काण्डे ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy