SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ घराशरमाधवः। [११ प.। शूद्रानं सूतकान्नश्चेत्यत्र सूतकान्नस्य* सामान्येन प्रायश्चित्तमभिहतम् । इदानों सूतक-जाति-विशेषाननूद्या तत्र व्रतविशेषान् प्रश्नपूर्वकमाह, अज्ञानाद् भुचते विप्राः सूतके मृतकेऽपिवा। प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् ! ॥१६॥ गायत्यष्टसहस्रेण शुद्धिः स्यात् शूद्रसूतके । वैश्ये पञ्चसहस्रेण चिसहस्रेण क्षत्रिये ॥ १७॥ ब्राह्मणस्य यदा भुङ्क्ते हे सहस्से तु दापयेत् । अथवा वामदेव्येन साम्ना चैकेन शुद्ध्यति ॥ १८॥ सूतकिनः शूद्रस्यान्नं विप्रो भुत्वाऽटी सहस्राणि गायत्रौं जपेत् । सूतकिनोविशोऽनं भुक्का पञ्चसहस्रगायत्रीजपेन शुद्धिः। क्षत्रिये सूतकिनि मति तदन्न भुक्ता त्रिसहस्रगायत्रीजपं कुर्यात् । मूतकिनो ब्राह्मणस्थानं यो भुत तं प्रति दिसहस्रगायचौजपं विदध्यात्। कथानश्चित्र श्राभुवदित्यस्थामृत्युत्पन्नः सामगानां प्रसिद्धो गानविशेषो वामदेव्यं साम । तस्यैकस्य मान्नः मकब्जपो * सूतकानस्य,-इति नास्ति मु. पुस्तके । + सूतकविशेषाननू द्य,-इति मु० । + सवर्ण, इति शा० । 5 जापयेत्, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy