________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
घराशरमाधवः।
[११ प.।
शूद्रानं सूतकान्नश्चेत्यत्र सूतकान्नस्य* सामान्येन प्रायश्चित्तमभिहतम् । इदानों सूतक-जाति-विशेषाननूद्या तत्र व्रतविशेषान् प्रश्नपूर्वकमाह,
अज्ञानाद् भुचते विप्राः सूतके मृतकेऽपिवा। प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् ! ॥१६॥ गायत्यष्टसहस्रेण शुद्धिः स्यात् शूद्रसूतके । वैश्ये पञ्चसहस्रेण चिसहस्रेण क्षत्रिये ॥ १७॥ ब्राह्मणस्य यदा भुङ्क्ते हे सहस्से तु दापयेत् । अथवा वामदेव्येन साम्ना चैकेन शुद्ध्यति ॥ १८॥
सूतकिनः शूद्रस्यान्नं विप्रो भुत्वाऽटी सहस्राणि गायत्रौं जपेत् । सूतकिनोविशोऽनं भुक्का पञ्चसहस्रगायत्रीजपेन शुद्धिः। क्षत्रिये सूतकिनि मति तदन्न भुक्ता त्रिसहस्रगायत्रीजपं कुर्यात् । मूतकिनो ब्राह्मणस्थानं यो भुत तं प्रति दिसहस्रगायचौजपं विदध्यात्। कथानश्चित्र श्राभुवदित्यस्थामृत्युत्पन्नः सामगानां प्रसिद्धो गानविशेषो वामदेव्यं साम । तस्यैकस्य मान्नः मकब्जपो
* सूतकानस्य,-इति नास्ति मु. पुस्तके । + सूतकविशेषाननू द्य,-इति मु० । + सवर्ण, इति शा० । 5 जापयेत्, इति मु.।
For Private And Personal Use Only