SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३४ पराशरमाधवः । य॑न्तो जपाद्यभ्यासा द्रष्टव्यः । यत्तु क्वचिज्जपादौनामल्पसङ्ख्याश्रवणं, तदन्पदोषविषयतया व्यवस्थापनौयम् । एवञ्च मति न क्वापि विसंवादः । अयञ्च व्याधिप्रतीकारन्यायः सर्वेष्वपि अनिष्टेषु प्रारब्धफलेषु कर्मसु योजनौयः । यदि जपादौनां प्रायश्चित्तत्वमङ्गौहत्य प्रारम्धकर्मनिवृत्तिरभ्युपेयते, यदि वा तदनङ्गीकारेण फलमाचप्रतिबन्धः, सर्वथाऽपि विहिते जपादौ विश्रम्भेण प्रवृत्तिः।। यदा भोगेकनिवर्त्यत्वशङ्कायुक्नेय्वपि प्रारब्धफलेवीदृशः प्रतीकारविश्रम्भः, तदाऽनारब्धफलेषु मञ्चितेषु कर्मसु प्रायश्चित्तप्रवृत्तिविश्रम्भोऽस्तौति किमु वक्रव्यम् । तस्मात्, यथाकेषु प्रायश्चित्तेषु निःमन्दिग्धैः प्रवर्त्तितव्यमित्यशेषमतिमङ्गलम् । तदेवमयं भगवान् पराभराचार्यः काण्डद्दयेन व्यवहारसूचनसहितमाचारप्रायश्चित्तप्रपञ्चमभिधाय शास्त्रमुपसंहरति, एतत् पाराशरं शास्त्रं श्लोकानां शतपञ्चकम् ॥८॥ दिनवत्या* समायुक्तं धर्मशास्त्रस्य सङ्ग्रहः । इति । पराशरेण कस्यचिदुपपुराणस्यापि निर्मितत्वात् तस्य च ज्ञानप्रधानत्वात् तद्व्यवच्छेत्तुमेतदित्युकम्। अथातो हिमशैलाये, इत्यारभ्य प्रणौता द्वादशाध्यायात्मको ग्रन्थमन्दर्भः प्रकृतत्वादेतच्छब्देन परामृश्यते। अस्य शास्त्रस्य कलिधर्मविषये प्रामाण्यातिपयं पूर्वानमनुस्मारयितुं पराशरसम्बन्धोपवर्णनम् । शास्त्रशब्दोऽत्र विधायक * टनवत्या,-इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy