________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०]
प्रायश्चित्तकाण्डम्
तथा तचैव श्रुतम् । “एतामेव निर्वपेच्चक्षुष्कामः" इति । चक्षुष्कामोनेत्ररोगग्रस्तः । “यदग्नये शुचये चक्षुरेवास्मिन् तेन दधात्युत यद्यन्धो भवति प्रैव पश्यति"-इति तत्फलश्रवणात् ।
अनयैव दिशा वाक्यान्तराण्यप्युदाहरणीयानि । अम्वेदयजुर्वेदाश्रितौ जपहोमौ प्रदर्शितौ। सामवेदाथर्ववेदाश्रितावपि मामविधानादिप-लोचनया* प्रदर्शनीयौ ।
अर्चनानि तु शैववैष्णवाद्यागमादिषु प्रसिद्धानि। अर्चनादि भिरित्यादिशब्देनार्यध्यानयोगप्राणयामादयो दृष्टादृष्टोपाया व्याधिनिवर्त्तका अवगन्तव्याः । ते च योगशास्त्रादौ प्रसिद्धाः । अम्माभिर्यन्थविस्तरभिया न लिख्यन्ते ।
न चोक्नेषु जपादिष्वनुष्ठितेष्वपि क्वचित् फलविसंवाददर्शनात् न विभप्रवृत्तिरिति शनीयम् । औषधेष्वप्यस्य न्यायस्य समानवात् । तथापि मा भूविरम्भ इति चेत् । इन्तेवमायुर्वेदोदत्तजलाञ्जलिः स्यात् ।
अथ मन्यमे, प्रयुज्यमानेखौषधेषु कस्माचिद्दोषात् निवर्त्यदोषप्रबलवाहा निवर्तकौषधप्रयोगस्यान्यासोऽपेक्षितः, इति । तर्हि जपादिष्वपि तुख्यमेतदुत्तरम् । सकृत् कृते छतः मास्वार्थः, इति न्यायस्वदृष्टफलेब्वेवावगन्तव्यो न दृष्टफलेषु । श्रतएवावघातादिष्वावृत्तिः परिकल्यते। न खल्वनिष्पन्नेषु तण्डुलेषु मकृत् मुसलप्रहारेणावधातविधेश्चरितार्थतां मौमांमकामन्यन्ने । तत्र यथा तण्डुलनिष्पत्तिपय॑न्तोऽवघातान्यामः, एवमत्रापि रोगनिवृत्तिप* सामवेदाश्रितावपि सामवेदप-जोचनया,-इति शा० ।
For Private And Personal Use Only